Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Shantisagar
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 236
________________ उपध्याता| पनविधिः श्रीकल्पकौमुद्यां ९क्षणे ॥२३०॥ Home MAN SHAHNIAHINDIS डिन्नवित्ता गाहा० भ० पा०नि० प० असणं वाट आहारित्तए, यहिआ विहारभृमि वा विआरभूमि वा सज्झायं वा करित्तए काउस्सग्गं वा ठाणं वा ठाइत्तए) एकं वाऽनेकान् वा साधूनप्रतिज्ञाप्य गोचरादौ बहिर्गन्तुं यावत् कायोत्सर्गे स्थातुं न कल्पते, वृष्टिभयात् , (अत्थि इत्थ केइ अभिसमण्णागए अहासमिहिए एगेवा अणेगेवा, कप्पइ से एवं वइत्तए) अस्त्यत्र कोपि यथासन्निहितः-समीपस्थितः तमेवं वक्तुं कल्पते (इमं ता अजो! मुहुत्तगं जाणाहि) हे | आर्य! इमं तावदुपधि मुहूर्त्तमानं जानीहि-चिन्तय *जाव ताव अहं गाहावइकुलं तं चेव सवं भाणिअव्वं जाव काउ|स्सग्गं वा ठाणं वा ठावित्तए (से अपडिसुणेजा, एवं से कप्पइ गाहावई कुलं तं चेव सव्वं भाणिअब्ब) सोऽङ्गीकुर्यात् तद्वस्त्रादिचिन्तनं तदा तु गोचरादौ गन्तुमशनाद्याहारयितुं यावत्कायोत्सर्ग वा कर्तुं स्थानं वा वीरासनादिकं स्थातुं कल्पते । *से अ नो पडिसुजा एवं से नो कप्पइ गाहावइकुलं जाव काउस्सग्गं वा ठाणं वा ठावित्तए ॥५२॥ ___ *वासावासं प० नो कप्पइ निग्गंथाण वा निग्गंथीण वा (अणभिग्गहिअसिजासणिएणं इत्तए) अनभिगृहीतशय्यासनिकेन साधुना भवितुं न कल्पते, वर्षासु मणिकुट्टिमेऽपि पीठफलकादिग्रहणेनैव भाव्यं, अन्यथा शीतलभूमौ शयने उपवेशने च कुन्थुपिपीलिकाऽप्कायादिविराधना अजीर्णादयश्च स्युः,(आयाणमेअं) एतदनभिगृहीतशय्यासनिकत्व कर्मणां दोषाणां | वा आदान-कारणं, एतदेव द्रढयति *अणभिग्गहिअसिजासणिअस्स (अणुच्चाकुइअस्स) कुन्थुकीटिकादिवधसदिदंशशङ्कया हस्तादि यावदुच्चा, कुन्थुमत्कुणादिवधभयाच्च दृढबद्धा निश्चला अकुचा, एवंविधा वंशादिकम्बामयी शय्या नास्ति यस्य तस्य अनुच्चाकुचिकस्य (अणट्ठाबंधिअस्स) पक्षमध्येऽनर्थकं-निष्प्रयोजनमेकवारोपरि द्वौत्रींश्चतुरो वा वारान् कम्बासु बन्धान चUDAIHIIIIIIIIIIIDAPURIANTHEIRidinup H INAGARIHANIHIN SHAPATHI m

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246