Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Shantisagar
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 244
________________ श्रीकल्पकौमुद्यां ९क्षणे ॥२३८॥ श्रीवीरोपदेशः NE HARAPATANAMAILOPEDIA जिनाज्ञापारतन्त्र्येणेत्याह-(तेणं कालेणं) तस्मिन् काले-चतुर्थारकान्त्यभागे (तेणं समएणं) तस्मिन् समये (रायगिहे नगरे) | राजगृहे नगरे समवसरणावसरे (गुणसीलए चेइए) गुणशीले चैत्ये (बहणं समणाणं) बहूनां श्रमणानां-निर्ग्रन्थानां परिषन्मध्यस्थित एव, न तु कोणके प्रविश्य प्रच्छन्नतया बहणं समणीणं बहणं सावयाणं बहणं साविआणं यहूर्ण देवाणं बहूणं देवीणं मज्झगए चेव (एवमाइक्खइ) एवं यथोक्तं कथयति (एवं भासइ) एवं भासते वचनयोगेन (एवं पन्नवेइ) एवं प्रज्ञापयति (एवं परूवेइ) फलोपदर्शनेनैव प्ररूपयति, दर्पणे इव श्रोतृहृदये सङ्कामयति (पज्जोसवणाकप्पो) वर्षासु एकक्षेत्रेऽवस्थानं पर्युषणा तस्याः कल्पः-आचारः पर्युषणाकल्पसूत्रं (नामअज्झयणं) नामाध्ययनं (सअ8) अर्थेन-प्रयोजनेन सहितं (सहेउअं) यथोक्तमपालयतोऽमी दोषाः स्युरिति हेतुस्तेन सहितं (सकारणं) कारणं-अपवादः, यथा 'अंतरावि अ से कप्पई' इत्यादिस्तेन सहितं (ससुत्तं) सूत्रसहितं (सअत्थं) अर्थसहितं (सउभयं) तदुभयसहितं (सवागरणं) व्याक| रणं-पृष्टापृष्टार्थकथनं तेन सहितं (भुजोर) वारं२ (उवदंसेइत्तिबेमि)॥६४|| उपदर्शयति, इति श्रीभद्रबाहुस्वामी स्वशिष्यान् प्रति एवं ब्रूते ॥६४॥ (इति पज्जोसवणाकप्पो दसासुअक्खंधस्स अट्ठमं अज्झयणं सम्मत्तं) इति पर्युषणाकल्पो | दशाश्रुतस्कन्धस्याष्टममध्ययनं समर्थितमिति ॥ तत्समाप्तौ च सामाचारीरूपं तृतीयं व्याख्यानं सम्पूर्णम् ॥ यद्वत्कुवलयविपिने शरदि भवा कौमुदी मुदं तनुते । तद्वत् कल्पाध्ययने बोधिमियं कौमुदी कुरुताम् ॥१॥ एतदभियोगयोगात् समुपायंत पुण्यमेव यन्मयका। तेनास्तु भव्यलोको जैन्याज्ञापालने प्रवणः ॥२॥ मतिमोहादालस्यादर्थानवबोधतश्च यदिह मया। विपरीतं परिरचितं तच्छोट्यं शुद्धबुद्धिधनैः ॥३| JAITRIBANSAR REILamad ॥२३८॥

Loading...

Page Navigation
1 ... 242 243 244 245 246