Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Shantisagar
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
श्री कल्पकोमुद्यां ८क्षणे
॥२०७॥
वंदामि फग्गुमित्तं गोअमं धणगिरिं च वासिहं । कुच्छं सिवभूइंपि अ कोसिअदुज्जंतकण्हे अ ॥ १ ॥ ते वंदिऊण सिरसा भद्दं वंद्दामि कासवं गुत्तं । नक्खं कासवगुत्तं रक्खंपि अ कासवं वंदे ||२|| वंदामि अज्जनागं | गोअमं जेहिलं च वासिहं । विण्हुं माढरगुत्तं कालगमवि गोअमं वंदे || ३ || गोअमगुत्तकुमारं संपलिअं तह य | भद्दयं वंदे । थेरं च अज्जबुड्ढं गोअमगुत्तं नम॑सामि ||४|| तं वंदिऊण सिरसा थिरसत्तचरित्तनाणसंपन्नं । थेरं च संघवालिअ गोअमगुत्तं पणिवयामि ||४|| वंदामि अन्नहत्थि कासवं खंतिसागरं धीरं । गिम्हाण पढममासे | कालगयं चैव सुद्धस्स ||६|| 'गिम्हाणं'ति 'उष्णकालस्य प्रथममासे-चैत्रे 'कालगयं' दिवं गतं 'सुद्धस्स' त्ति शुक्लपक्षे ॥६॥ | वंदामि अज्जधम्मं सुवयं सीललद्धिसंपन्नं । जस निक्खमणे देवो छत्तं वरमुत्तमं वहइ ||५|| 'वरमुत्तमं 'ति 'वरा' श्रेष्ठा मा लक्ष्मीस्तया उत्तमं छत्रं वहति - यस्य शिरसि धारयति देवः पूर्वसङ्गतिकः कश्चित् ॥ ७ ॥ हृत्थं कासवगुत्तं धम्मं सिवसाहगं पणिवयामि। सीहं कासवगुत्तं धम्मंपि य कासवं वंदे ॥८॥ तं वंदिऊण सिरसा थिरसत्तचरित्तनाणसंपन्नं । थेरं च अज्जजंबुं गोअमगुत्तं नम॑सामि || ९ || मिउमद्दवसंपन्नं उवउत्तं नाणदंसणचरिते । थेरं च | नंदिअंपि अ कासवगुत्तं पणिवयामि ॥ १० ॥ 'मिउमद्दव 'त्ति मृदुना - मधुरेण मार्दवेन - मानत्यागेन सम्पन्नम् ॥ १०॥ तत्तो अ थिरचरितं उत्तमसम्मत्तसत्तसंजुत्तं । देसिमणिखमासमणं माढरगुत्तं नम॑सामि ॥११॥ तत्तो अणुओगधरं धीरं | मइसागरं महासत्तं । थिरगुत्तखमासमणं वच्छसगुत्तं पणिवयामि ||१२|| तत्तो अ नाणदंसणचरित्ततवसुट्ठिअं गुणमहतं । थेरं कुमारधम्मं वंदामि गणिं गुणोवेअं ||१३|| सुत्तत्थरयणभरिए खमदममद्दवगुणेहिं संपन्ने । देव
श्रीफल्गुमित्रादिपद्यानि
॥२०७॥

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246