Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Shantisagar
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
Indi
श्रीकल्प-15 ससित्थे। वासावासं०(भत्तपडिआइक्खिअस्स) अनशनिनः भिक्खुस्स (कप्पइ एगे उसिणविअडे)एकमुष्णोदकमेव
अड)एकमुष्णादकमवादतिविधिः कौमुद्यां कल्पते *पडिगाहित्तए, (सेवि अणं असित्थे) तदप्यसिक्थं *नो चेव णं ससित्थे (सेवि अणं परिपूए) तदपि | ९क्षणे परिपूर्त-वस्त्रगलितं नो चेव णं अपरिपूए, अगलिते तु गले तृणादिलगनात् (सेविअ णं परिमिए) तदपि परिमितं नो ॥२१९॥
चेव णं अपरिमिए, अपरिमिते तु जलाजीणं स्यात् (सेऽवि अणं बहुसंपुन्ने) तदपि बहुसम्पूर्ण *नो चेव णं अबहसंपुन्ने, अतिस्तोके हि तृषामात्रोपशमो न स्यात् ॥२५॥ ___ *वासावासं० (संवादत्तिअस्स भिक्खुस्स) तत्र स्तोकं बहु वा यदेकवारेण दीयते सा दत्तिः, ततः कृतदत्तिपरिमाणस्य साधोः कप्पंति पंच दत्तीओ भोअणस्स पडिगाहित्तए पंच पाणगस्स अहवा चत्तारि भोअणस्स पंच पाणगस्स अहवा पंच भोअणस्स चत्तारि पाणगस्स, तत्थ णं एगा दत्ती (लोणासायणमित्तमवि पडिगाहिआ सिआ कप्पइ) लवणं किल स्तोकं दीयते, यदि तावन्मात्रं भक्तपानस्य गृह्णाति तदा साऽपि दत्तिर्गण्यते, पञ्चेति उपलक्षणं तेन न्यूनत्वे चतस्रस्तिस्रो द्वे एका वा, अधिकत्वे षट् सप्त वा यथाभिग्रहं वाच्याः, केनचित्पश्चाहारकस्य पञ्च पानकस्य च दत्तयोऽभिगृहीताः, ततः पश्चाहारकस्य तिस्रश्च पानकस्य दत्तयः प्राप्ताः, तत उद्धरिते पानकपत्के द्वे आहारे एवमाहारसत्का अपि पानके च क्षिप्वा परस्परं समावेशं कर्तुं न कल्पते *से तदिवसे तेणं चेव भत्तद्वेणं पज्जोसवित्तए, नो से कप्पइ दुचंपि गाहा० भ० पा०नि०प० ॥२६॥ *वासावासं० नो कप्पइ निग्गंधाण वार जाव तत्र (उवस्सयाओ) शय्यातरगेहाद्-उपाश्रयादारभ्य (सत्तघरंतरं)।
।।२१९॥
INSPIRAHITI
a nRIALLPATILIMPRILalmarriminally

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246