Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Shantisagar
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
अथ नवमः क्षणः।
श्रीकल्पकौमुद्यां ९क्षणे ॥२०९॥
IN HINDI KAHAL
पर्युषणाकाल:
Pimmune silammandirm
अथ पर्युषणासामाचारी तृतीयं वाच्यं वक्तुं प्रथमं पर्युषणा कदा कर्तव्येत्याह --
तेणं कालेणं तेणं समएणं समणे भगवं महावीरे वासाणं सवीसइराए मासे वइते वासावासं पज्जोसवेइ, से केणटेणं भंते! एवं वुच्चइ-समणे भगवं महावीरे वासाणं सवीसइराए मासे वइकते वासावासं पज्जोसवेइ ? | ॥१॥ तत्र-आषाढचतुर्मासकदिनात् प्रारभ्य सविंशतिरात्रे मासे गते भगवान् पर्युषणामकरोत् , 'से केणटेणं' तत् केन कारणेनेति | शिष्येण पृष्टे गुरुरुत्तरसूत्रं वक्ति ।।१।। तत्र-(जओ णं पाएणं) यतः कारणात् प्रायेण (अगारिणं अगाराइं) गृहस्थानां गृहाणि (कडाई) बद्धकटकानि (उक्कंपिआई) धवलितानि (छन्नाई) तृणादिमिश्छादितानि (लित्ताइं) लिप्तानि छगणादिभिः (गुत्ताई) | वृत्तिकपाटकरणादिभिर्गुप्तानि (घट्टाई) निम्नोन्नतभूमिभञ्जनादिमिघृष्टानि (मट्ठाई) कोमलपाषाणादिमिघृष्ट्वा कोमलीकृतानि (संपधूमिआई) धूपितानि (खाओदगाई) कृतप्रणालीरूपजलमार्गाणि (खायनिद्धमणाई) सञ्जीकृतखालानि (अप्पणो अट्ठाए) आत्मार्थ गृहस्थैः (कडाई) कृतानि (परिभुत्ताइं) स्वयं भुक्तानि (परिणामिआई) अचित्तीकृतानि, ईदृशानि (भवंति) भवन्ति, | (सेतेणटेणं) तेन कारणेन एवं वुच्चइ-समणे भगवं महावीरे वासाणं (सवीसइराए) सविंशतिरात्रे *मासे विइकते वासावासं पज्जोसवेइ यत उक्तदोषाः साधूनां न लगन्ति ॥२॥ जहा णं समणे भगवं महावीरेवासाणं सवीसइराए मासे वइक्वते वासावासं पज्जोसवेइ तहाणं गणहरावि वासाणं सवीसइराए मासे वइते वासावासं पज्जो
mangINIRAHIANISHATANAHATTIPS
i rmil
१२०९॥

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246