Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Shantisagar
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
दानग्रहणादि विकृतश्च
श्रीकल्पकौमुद्यां ९क्षणे ॥२१४॥
समंता०)॥१३॥ यत्र नैवं कर्तुं तु शक्यते जलविलोडनभयात्तत्र गन्तुं न कल्पते ॥ . . ___ *वासावासं पज्जोसविआणं अत्थेगइआणं एवं वुत्तपुत्वं भवइ-दावे भंते !, एवं से कप्पइ दावित्तए, नो से कप्पइ पडिगाहित्तए ॥१४॥ वासावासं पज्जोसविआणं अत्थेगइआणं एवं वृत्तपुत्वं भवति-पडिगाहेहि भंते!, एवं से कप्पइ पडिगाहित्तए, नो से कप्पइ दावित्तए ॥१५॥ वासावासं० दावे भंते ! पडिगाहे भंते !, एवं से कप्पइ दावित्तएऽवि पडिगाहित्तएवि ॥१६॥ सूत्रत्रयं सुगमं शब्दार्थतः, भावार्थस्तु प्रथमे सूत्रे चतुर्मासीस्थितानां 'अत्थेगइआणं ति अस्ति यदेतत् एकेषां यतीनां गुरुभिरेवं 'उत्तपुवंति पूर्वमुक्तं स्यात्-यत् 'भंते!' त्ति हे भदन्त !-कल्याणिन् साधो ! 'दावे'ति त्वं ग्लानाय देहीति दातुं कल्पते, न तु स्वयं ग्रहीतुं, द्वितीये सूत्रे गुरुभिरेवमुक्तं स्यात्-त्वं गृह्णीयाः, न तु दद्या ग्लानायेति, तदा स्वयं ग्रहीतुं कल्पते । तृतीये सूत्रे गुरुमिरेवं ययुक्तं स्यात्-त्वं गृह्णीयाः ग्लानायापि दद्याः, तदा दातुं | भोक्तुं च द्वयमपि कल्पते ॥१४-१६ ।। तत्र
*वासावासं० नो कप्पइ निग्गंधाण वा निग्गंधीण वा (हट्ठाणं) यौवनेन समर्थानां, युवानोऽपि केचिद्रोगाक्रान्ताः स्युः अतः (आरुग्गाणं) नीरोगाणां, नीरोगा अपि केचिनिर्बलशरीराः स्युः अतो (बलिअसरीराणं) बलवच्छरीराणां, एवंविधानां साधूनां (इमाओ नव रसविगईओ) इमा नव रसोत्तमा विकृतयः (अभिक्खणं२ आहारित्तए) वारं२ ग्रहीतुं न कल्पते आभीक्ष्ण्येन, कारणे कल्पन्तेऽपि, नवपदेन कदाचित् पक्वान्नं गृह्यतेऽपि (तंजहा-खीरं१ दहिं२ नवणीअं३ सप्पि४ तिल्लं५ गुडं६ महं७ मज्जं८ मंसं२) तत्र विकृतयो द्विविधा-बहुकालं रक्षितुमक्षमा दुग्धदधिपक्वान्नाख्या असञ्च
॥२१४॥

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246