Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Shantisagar
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 205
________________ श्रीकल्पकौमुद्यां ८क्षणे ॥ १९९॥ अत एव 'कोसिअगुत्ते' इति पाठः, (तेरासिअ ) ति जीवा १ जीव२ नोजीवा ३ रूयराशित्रयप्ररूपकास्तेषां शिष्यप्रशिष्या स्त्रैराशिकाः, | तदुत्पत्तिर्यथा-वीरात् पश्ञ्चशतचतुश्चत्वारिंशत्तमे वर्षेऽन्तरञ्जिकापुर्यां भूतगुहव्यन्तरचैत्यस्थितः श्रीगुप्ताचार्यः तच्छिष्यो रोहगुप्तः, अन्यदा विद्ययोदरं स्फुटतीति बद्धोदरलोहपट्टकः वृश्चिक १ सर्प २ मूषक ३ मृगी ४ वराही ५ काकी ६ शकुनिका७ रूपसप्तविद्याविदुर| पोट्टशालाभिधपरिव्राजकवादिवादितपटहं स्पृष्ट्वा गुरुभ्यश्च पठितसिद्धतद्विद्योपघातिनीर्मयूरी १ नकुली२ बिडाली ३ व्याघ्री ४ सिंही५उलूकी६ श्येनी ७ विद्याः अन्योपद्रवोपद्रावकं मन्त्रितं रजोहरणं च लब्ध्वा बलश्रीराजसभायां विवादे क्रियमाणे परिव्राजकेन सौख्यासौख्ये १ मुक्तिसंसारौ२ पुण्यपापे३ सम्पदापदौ४ जीवाजीवा ५ वित्यादि राशिद्वये स्थापिते रोहगुप्तेन तत्प्रतिघातार्थं - देवानां त्रितयं त्रयी हुतभुजां शक्तित्रयं त्रिस्वरा" इत्यादिवञ्जीव जीवनोजीवेति राशित्रयं व्यवस्थाप्य तद्विद्यानां स्वविद्याभिः प्रति| घाते कृते पुनस्तेन प्रयुक्तां रासभीमपि विद्यां रजोहरणेन पराजित्य समहोत्सवं समागत्य सर्वं वृत्तान्तं कथयन् गुरुभिरुक्तः - वत्स ! वरं कृतं परं नोजीवस्थापनमुत्सूत्रं तेन तत्र गत्वा देहि मिथ्यादुष्कृतं, ततः कथं स्वोक्तमनुक्तं करोमीति जाताहङ्कारो न तथाऽकरोत् । ततो गुरुभी राजसमक्षं वादं कृत्वा पण्मासान्ते कुत्रिकापणाजीवाजीवौ प्राप्य नोजीवे मार्गिते नास्तीति शब्दश्रवणेऽपि स्वाग्रहमत्यजन् गुरुभिः क्रोधेन शिरसि श्लेष्ममात्रक भस्मक्षेपणपूर्वं सङ्घबाह्यः कृतः, ततस्त्रैराशिकः षष्ठो निह्नव इति । *थेरेहिंतो णं उत्तरबलिस्सहेहिंतो तत्थ णं उत्तरबलिस्सहे नामं गणं निग्गए, तस्स णं इमाओ चत्तारि सा - हाओ एवमाहिज्जंति, तं० - कोसंबिआ१ सुत्तिवत्तिआर कोडंबाणी३ चंदनागरी४, थेरस्स णं अज्जसुहत्थिस्स वासिसगुत्तस्स इमे दुवालस थेरा अंतेवासी अहावचा अभिष्णाया हुत्था, तं०-थेरे अज्जरोहणे१ भद्दजसे२ बृहह्वाचना ॥ १९९॥

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246