Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Shantisagar
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
भद्रादीनि कुलानि
श्रीकल्पकौमुद्यां ८क्षणे ॥२०॥
एवमाहिजंति, तं०-भ६१ च भद्दजसिअं२ तइअंच होइ जसभ६३ । एआई उडुवाडिअगणस्स तिन्नेव य कुलाइ ॥१॥ थेरेहितो णं कामिड्ढीहिंतो कोडालसगोत्तेहिंतो इत्थ णं वेसवाडिअगणे नामं गणे निग्गए, तस्सणं इमाओ चत्तारि साहाओ चत्तारि कुलाई एवमाहिति । से किं तं साहाओ,साहाओ एवमाहिजंति, तंजहासावत्थिआर रजपालिआर अंतरिजिआ३ खेमलिजिआ४,से तंसाहाओ। से कितं कुलाइं?, कुलाई एवमाहिअंति, तं०-गणिअं१ मेहिअर कामढिअंच३ तह होइ इंदपुरगं४ च । एआई वेसवाडिअगणस्स चत्तारि उ कुलाई |॥१॥थेरेहिंतो काकंदिएहिंतो वासिट्ठसगोत्तेहिंतो एत्थ णं माणवगणे णामंगणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ तिन्नि कुलाइं एवमाहिति। से किंतं साहाओ?, साहाओ एवमाहिति,त-कासवजिआगोअमजिआ वासिडिआ सोरहिआ, सेत्तं साहाओ। से किं तं कुलाई ?, कुलाई एवमाहिअंति, तं०-इसिगुत्त इत्थ पढमं बीयं इसिंदत्तिअं मुणेअवं । तइअंय अभिजयंतं तिन्नि कुला माणवगणस्स ॥१॥ थेरेहिंतो णं सुटिअसुप्प| डिबद्धेहिंतो कोडिअकाकंदएहिंतो वग्यावच्चसगुत्तेहिंतो इत्थ णं कोडिअगणे णामं गणे निग्गए, तस्स णं इमा
ओ चत्तारि साहाओ चत्तारि कुलाई एवमाहिति । से किं तं साहाओ?, साहाओ एवमाहिज्जंति,तं०-उच्चनागरी१ विजाहरी अ२ वयरी३ अ मज्झिमिल्ला४ य । कोडिअगणस्स एआ हवंति चत्तारि साहाओ ॥१॥ से तं |साहाओ। से किं तं कुलाइं?, कुलाइं एवमाहिज्जति, तं०-पढमित्थ बंभलिज्ज बिइनामेण वत्थलिज्जंतु। तइअं पुण वाणिज्जं चउत्थयं पण्हवाहणयं ॥१॥ थेराणं सुट्टिअसुप्पडिबुद्धाणं कोडियकाकंदगाणं वग्धावचसगुत्ताणं

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246