Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Shantisagar
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
गणधरस्वरूपं
श्रीकल्प- | कौमुद्यां ८क्षणे ॥१९॥
MARATHI AAIAHANI
मृते द्वितीयो भर्ता वियते इति न दोषः ॥३॥ (सवे एए समणस्स भगवओ महावीरस्स इकारस गणहरा) तत्रैते गौतमादयः सर्वेऽपि गणधराः (दुवालसंगिणो) द्वादशाङ्गधारिणः (चउद्दसपुविणो) चतुर्दशपूर्वधारिणो, विद्यामन्त्रादिमय|त्वात्पूर्वाणां प्राधान्यख्यापनार्थमिदं विशेषणम् , अत एव (सम्मत्तगणिपिडगधारगा) समस्तं गणिपिटकं-द्वादशाङ्गं तस्य |
धारकाः, तत्र नव गणधराः श्रीवीरे जीवत्येव (रायगिहे नयरे) राजगृहे नगरे (मासिएणं भत्तेणं ) मासिकेन भक्तेन | (अपाणएणं पाओवगएणं) चतुर्विधाहारत्यागेन पादपोगमानशनेन (कालगया जाव सबदुक्खप्पहीणा) मोक्षं गताः, (थेरे इंदभूई थेरे अजसुहम्मे सिद्धिं गए महावीरे पच्छा दुन्निऽवि थेरा परिनिव्वुआ) गौतमसुधर्मस्वामिनी तु श्रीवीरसिद्ध्यनन्तरं सिद्धौ (जे इमे) ये चेमे (अज्जत्ताए समणा निग्गंथा विहरंति) सम्प्रति वर्तमानकाले श्रमणा निर्ग्रन्था | विहरन्ति (एए णं सब्वे अजसुहम्मस्स अणगारस्स) ते सर्वे आर्यसुधर्मखामिनः (आवचिजा) अपत्यानि-शिष्यपरम्परा | जाता, (अवसेसा गणहरा) अवशेषा गणधराः (निरवचिन्जा वुच्छिन्ना) शिष्यसन्तानरहिताः स्वस्वगणं सुधर्मस्वामिने समर्प्य सिद्धिं गताः॥४॥ *समणे भगवं महावीरे कासवगोत्ते णं, समणस्स भगवओ महावीरस्स कासवगुत्तस्स अजसुहम्मे थेरे अंतेवासो अग्गिवेसायणसगोत्ते, तत्र श्रीवीरपट्टे सुधर्मस्वामी पञ्चमो गणधरः, तत्स्वरूपं यथाकुल्लागसन्निवेशे धम्मिल्लविप्रः भार्या भद्दिला पुत्रश्चतुर्दशविद्यानिधिः, पञ्चाशद्वर्षान्ते दीक्षा, त्रिंशद्वर्षाणि श्रीवीरसेवा, वीरमोक्षावादशवर्षान्ते केवली,ततोऽष्टौ वर्षाणि केवलित्वं, एवं शतवर्षाणि सर्वमायुः परिपाल्य जम्बूस्वामिनं स्वपदे संस्थाप्य मोक्षं गतः *थेरस्स णं अज्जसुहम्मस्स अग्गिवेसायणगोत्तस्स अजजंबू नाम थेरे अंतेवासी कासवगोत्ते जम्बूस्वामिस्वरूपं यथा
AHARASHIRINGHASINAHILIAGalil
॥१९॥

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246