Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Shantisagar
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
श्रीकल्पकौमुद्यां ८क्षणे ॥१९४॥
श्रीस्थूलभद्रवृत्तम्
नगराद्राज्ञा सर्वमार्जारिकाकर्षणे कृतेऽपि सप्तमे दिने स्तन्यपानं कुर्वतो बालस्योपरिमार्जारिकाऽऽकारमुखार्गलापातेन मरणे गुरूणां प्रशंसा तस्य च निन्दा सर्वत्र विस्तृता, ततो रोषान्मृत्वा व्यन्तरीभूयोपद्रवोत्पादनादिभिः सङ्घ उपसर्ग कुर्वन् उपसर्गहरस्तोत्रं कृत्वा गुरुभिर्निवारितः॥
* धेरस्स णं अज्जसंभूअविजयस्स माढरसगुत्तस्स अंतेवासी थेरे अज्जथूलभद्दे गोअमसगोत्ते, 'अज्जथूलभद्द'त्ति, पाटलिपुरे शकडालमन्त्रिलाछलदेवीपुत्रः स्थूलभद्रो द्वादश वर्षाणि सार्द्धद्वादशसुवर्णकोटिं भुञ्जन् कोशागृहे स्थितो, नन्दराजेनाकार्य मन्त्रिपददानायाभ्यर्थितोऽपि आलोचयामीत्युक्त्वा एकान्ते गत्वा च वररुचिप्रपञ्चेन पितुर्मरणं विचिन्त्य स्वयं दीक्षां गृहीत्वाऽऽगत्य च इदमालोचितमिति शिरोऽदर्शयत् , पश्चात्सम्भृतविजयसूरिपार्श्वे व्रतान्यादाय गुर्वादेशपूर्वकं कोशागृहे चतुर्मासकं स्थितः, तत्रानेकशृङ्गारहावभावकीमपि तां प्रतिवोध्य गुरुपार्श्वमागतः सन् गुरुभिर्दुष्करदुष्करकारक इति सङ्घसमक्षमुक्तं, तच्छ्रुत्वा पूर्वमागताः सिंहगुहाऽहिबिलकूपकाष्ठस्थापिनत्रयोऽपि मुनयो दुनाः, तेषु च सिंहगुहास्थायी मुनिर्गुरुभिर्निषिद्धोऽपि स्पर्द्धया चतुर्मासके कोशागृहे गतः, तां चाद्भुतरूपां दृष्ट्वा क्षुब्धः, तया च नेपालदेशादानायितं रत्नकम्बलं खाले क्षिप्वा | प्रतिबोधितः सन्नागत्योवाच-स्थूलभद्रः स्थूलभद्रः, स एकोऽखिलसाधुषु । युक्तं दुष्करदुष्करकारको गुरूणा जगे॥१॥ यतःसरसिंहगुहा गेह, दृष्टिदृष्टिविषाहिभूः । चित्रशाला कूपपट्टः, कोशायास्त्रिष्वपि स्थितः ।।२।। पुप्फफलाणं च रसं सुराण मंसाण महिलियाणं च । जाणंता जे विरया ते दुक्करकारए वंदे ॥३॥ तत्प्रतिबोधिता कोशाऽपि स्ववाञ्छकं मुखेनर सन्धितबाणैर्दूरस्थानलुम्बिग्रहणकलागर्वितं रथकारं सर्पपपुञ्जस्थमूच्यग्रपुष्पोपरि नृत्यन्ती प्राह-"न दुक्करं अंबयलंबितोडनं, न दुक्करं सरिसवनच्चियाए।
॥१९४||

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246