Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Shantisagar
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
श्रीऋषभनिर्वाणं
श्रीकल्पकौमुद्यां ७क्षणे ॥१८९॥
शक्रः स्वामिन उपरितनी दंष्ट्रां ईशानेन्द्र उपरितनी वामां चमरेन्द्रोऽधस्तनी दक्षिणां बलीन्द्रोऽधस्तनी वामां दंष्ट्रां च गृह्णाति, अन्ये केपि देवा जिनभक्त्या केऽपि जीतमिति केपि धर्म इतिकृत्वा शेषाङ्गोपाङ्गास्थीनि गृह्णन्ति, ततः सर्वरत्नमयानि त्रीणि स्तूपानि कारयित्वा शक्रादयः सर्वेऽपि देवा नन्दीश्वरद्वीपेऽष्टाह्निकामहोत्सवं कृत्वा स्वस्वविमानभवनेषु गत्वा स्वस्वसभासु वज्रमयसम्पुटेषु जिनदंष्ट्राः संस्थाप्य गन्धमाल्यादिभिः पूजयन्ति ।।२२७॥ *उसभस्सणं ३ जाव सबदुक्खप्पहीणस्स तिन्नि वासा अद्धनवममासा वइकता, तओऽवि परंसागरोवमकोडाकोडी तिवासअद्धनवममासाहिअबायालीसवाससहस्सेहिं ऊणिआ विइवंता, एअम्मि समए समणे भगवं महावीरे परिनिव्वुए, तओ परं नव वाससया वइकंता, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ ।२२८। इति श्रीऋषभदेवचरित्रम् ।
Halk i nIHINiminalsIndinimuTHIMANPURPATIL HaliaFINITENALTRAILLAHIPAHIRIDIHAMPARAMITRA MAHILAAPAIKINNIHIRAN A
इति श्रीमन्महोपाध्यायश्रीधर्मसागरगणिशिष्यमुख्योपाध्यायश्रीश्रुतसागरगणिशिष्योपाध्यायश्रीशान्तिसागरगणिविरचितायां कल्पकौमुद्यां सप्तमः क्षणः समाप्तः, तथा च समाप्त
जिनचरित्ररूपप्रथमवाच्यव्याख्यानम् ।
HINMAHIPARIHARIFlimselthimadimantualll
D||१८९॥

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246