Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Shantisagar
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 186
________________ श्रीकल्पकौमुद्यां ७क्षणे ॥१८॥ श्रीऋषभ चरित्रे द्वासप्ततिः कला: रवासमझे वसित्ता तेवढि पुचसयसहस्साई रजवासमज्झे वसमाणे (लेहाइआओ गणिअप्पहाणाओ) लेखादिका गणितप्रधानाः (सउणरुअपजवसाणाओ) शकुनरुतावसानाः (बावत्तरि कलाओ) द्वासप्ततिः पुरुषकलाः, ताश्चेमाःलिखितगणितपठितगीतनृत्यतालपटहमृदंगवीणाशंखादिवादनज्योतिश्छन्दोऽलङ्कारव्याकरणनाममालार्थकरणकाव्यकरणगाथार्ष्या| गीतिहेलिकाप्रहेलिकामागधिकाऽन्त्याक्षरिकाकरणगजवाजिशिक्षारोहणचूर्णाञ्जनयोगस्वमविचारशास्त्राभ्यासधनुर्वेदचक्रगरुडशकटव्यूहबाहुदृष्टिमुष्टिदण्डखड्गादियुद्धरत्नधातुकर्मविषखनिगरुडसर्पभूतडाकिनीशाकिनीराक्षमादिदमननानादेशभाषापड्भाषाविषरत्न| परीक्षालोकाचारानुवर्त्तनतत्त्वज्ञानधातुतर्कगन्धवृष्टिमन्त्रतन्त्रयन्त्रादिवादसुवर्णरूप्यस्त्रीपुरुषगवादिपरीक्षावैद्यकवलिपलितनाशनसामुद्रिकअष्टापदपाशकादिद्यूतपणरसायनकपटऊर्ध्वगमनघटबन्धनघटभ्रमणमर्मभेदनधूर्तशम्बलकराजादिसेवास्त्रीपरिकर्मतरुचिकित्सा खेचरीअमरीन्द्रजालपातालसिद्धियन्त्रकरसवतीवास्तुविद्यासजीवकरणनिर्जीवकरणकाष्ठपाषाणचित्रकृषिवाणिज्यलेपचर्मादिकर्मजलत| रणपत्रनखच्छेदनपत्रपरीक्षावशीकरणान्नपानवस्त्राभरणविलेपनमर्दनशयनादिविधिअग्निवायुजलादिस्तम्भनमेघवृष्टिदेशलिपिज्ञानं, त च प्रभुणा दक्षिणहस्तेन ब्राह्मथा उपदिष्टं, गणितं-एकं दश शतं सहस्रमयुतं लक्षं प्रयुतं कोटिरर्बुदमन्जं खर्व निखर्व महाम्बुजं | पद्म शङ्खः समुद्रोऽन्त्यं मध्यं पराद्धयं चेति यथोत्तरं दशगुणं त्रिशतीलीलावतीगणितपाटीवीजादिगणितं सुन्दर्या वामहस्तेन | काष्ठकर्मादि रूपकर्म भरतस्य पुरुषादिलक्षणं च बाहुबलिन उपदिष्टमिति । 'चउसहिँ महिलागुणे'त्ति नृत्यऔचित्यचित्रवादित्रमन्त्रतन्त्रमेघवृष्टिफलाकृष्टिसंस्कृतजल्पज्ञानविज्ञानकपटजलस्तम्भनगीतसमानतालमानआकारगोपनआरामरोपणकाव्यशक्तिवक्रोक्तिनरलक्षणगजवाजिपरीक्षावास्तुशुद्धिलघुवुद्धिशकुन विचारधर्माचारअञ्जनयोगचूर्णयोगगृहस्थधर्मसुप्रसादनकर्मसुवर्णसिद्धिवर्णिका MINIMBAIIANITAITINAMDAHITIS HAPARINA ॥१८०॥

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246