Book Title: Kalpasutram
Author(s): Bhadrabahuswami, Shantisagar
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
श्रीकल्पकौमुद्यां ७क्षणे ॥१७८॥
IPAHINICIANSAIDAIIMIPAHIBPmine
जिनविवाहकृत्यमस्मजीतमिति अनेकदेवदेवीकोटिरहित इन्द्रः समागत्य प्रभोर्वरकृत्यं स्वयमेवाकरोत् , वरकन्ययोर्द्वयोर्वधृकृत्यं । श्रीऋषभदेव्यश्च, ततस्ताभ्यां विषयसुखमुपभुञ्जानस्य प्रभोः षट्लक्षपूर्वेषु गतेषु भरतब्राह्मीयुगलमन्यानि चैकोनपञ्चाशत्पुत्रयुगलानि च |
चरित्रे क्रमेण सुमङ्गला प्रसूतवती, बाहुबलिसुन्दरीयुगलं च सुनन्देति ॥ २०९ ।।
नृपत्वं __*उसमे णं अरहा कोसलिए कासवगोत्तेणं, तस्स णं पंच नामधिज्जा एवमाहिजंति, तं०-उसभेइ वा पढमरायाइ वा२ पढमभिक्खायरेइ वा३ पढमजिणेइ वा४ पढमतित्थंकरेइ वा५ । ___ तत्र प्रथमराजस्वरूपं यथा-कालानुभावात् कषायोदयाद् अपराधबृद्धौ क्रमेण जघन्यमध्यमोत्कृष्टा हकार? मकार२ धिक्कार३ रूपा दण्डनीतय आसन् , एवमपि नीतिलोपे ज्ञानादिगुणाधिकं ज्ञात्वा यौगलिकनरैः कथिते प्रभुः प्राह-भो नीतिलोपकृतां दण्डं | सर्व राजा करोति, स चाभिषिक्तः प्रधानारक्षकादियुक्तोऽनुल्लङ्घनीयाज्ञः स्यादित्युक्ते ते प्रोचुः-अस्माकमपीहशो राजा भवतु, ततो मार्गयध्वं कुलकरं प्रति राजानं, तैस्तथा कृते-भो! भवतां ऋषभ एव राजेति नाभिरवोचत् , ततस्ते राज्याभिषेकार्थ जलमानेतुं | सरोवरं गताः। इतश्च-प्रकम्पितासन इन्द्रो जीतमिति समागत्य सिंहासने निवेश्य मुकुटकुण्डलकटककेयूरहाराभरणादिविधिपूर्व
प्रभुं राज्येऽभ्यपिश्चत् , यौगलिकनरास्तु कमलपत्रस्थितोदकहस्ता अलङ्कतं प्रभुं प्रेक्ष्य विस्मिताः किश्चिद्विलम्ब्य प्रभुपादयोर्जलं चि|क्षिपुः, तत्तु दृष्टा अहो विनीता एते नरा इति तुष्टेनेन्द्रेण धनद आज्ञापितः, यद् अत्र द्वादशयोजनदीर्घा नवयोजनपृथुलां विनीतानाम्नी नगरी कुरुतेति, आज्ञाऽनन्तरमेव रत्नसुवर्णमयगृहहट्टश्रेणिप्रासादप्राकारशोभितां नगरीमवासयत् , ततः प्रभू राज्ये गजवाजिगोमहिष्यादिसञ्चहपूर्वमुग्र१ भोग२ राजन्य३ क्षत्रिय४ रूपाणि चत्वारि कुलान्यस्थापयत् , तत्र उग्रदण्डकारित्वादुग्रा-आरक्ष
||१७८॥

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246