Book Title: Jain Vidya 04
Author(s): Pravinchandra Jain & Others
Publisher: Jain Vidya Samsthan

View full book text
Previous | Next

Page 118
________________ पुराण सूक्तिकोश अनुप्रेक्षा म. पु. 42.127 प. पु. 118.103 व. च. 5.101 व. च. 11.133 प. पु. 110.55 म. पु. 66.11 प. पु. 12.51 व. च. 11.14 । 1. विनाऽनुप्रेक्षणश्चित्तसमाधानं हि दुर्लभम् । 2. मनुष्यजीवितमिदं क्षरणान्नाशमुपागतम् । 3. सर्व भंगुरं विश्वसंभवम् । 4. क्षरणव॑सि जगत् । 5. विद्यदाकालिकं घेतज्जगत्सारविजितम् । 6. कस्यात्र बद्धमूलत्वं ? 7. कोऽत्र कस्य सुहृज्जन: ? 8. न कोऽपि शरणं जातु रुग्मृत्यादेस्तथाङ्गिनाम् । . 9. संसारे सारगन्धोऽपि न कश्चिदिह विद्यते । 10. संसारं दुःखभाजनम् । 11. संसारः सारवजितः। 12. निःसारे खलु संसारे सुखलेशोऽपि दुर्लभः । 13. प्रसारोऽयमहोऽत्यन्तं संसारो दुःखपूरितः । 14. प्राप्यते सुमहदुःखं जन्तुभिर्भवसागरे । 15. दुःखं संसारसंज्ञकम् । 16. एकाकिनव कर्तव्यं संसारै परिवर्तनम् । 17.. एक एव भवभृत्प्रजायते मृत्युमेति पुनरेक एव तु । प. पु. 78 24 प. पु. 8.220 प. पु. 12.50 م 17.17 प. पु. 39.172 प. पु. 5 121 प पु. 2.181 प. पु. 5.231 ह.पु 63.82

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150