SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ पुराण सूक्तिकोश अनुप्रेक्षा म. पु. 42.127 प. पु. 118.103 व. च. 5.101 व. च. 11.133 प. पु. 110.55 म. पु. 66.11 प. पु. 12.51 व. च. 11.14 । 1. विनाऽनुप्रेक्षणश्चित्तसमाधानं हि दुर्लभम् । 2. मनुष्यजीवितमिदं क्षरणान्नाशमुपागतम् । 3. सर्व भंगुरं विश्वसंभवम् । 4. क्षरणव॑सि जगत् । 5. विद्यदाकालिकं घेतज्जगत्सारविजितम् । 6. कस्यात्र बद्धमूलत्वं ? 7. कोऽत्र कस्य सुहृज्जन: ? 8. न कोऽपि शरणं जातु रुग्मृत्यादेस्तथाङ्गिनाम् । . 9. संसारे सारगन्धोऽपि न कश्चिदिह विद्यते । 10. संसारं दुःखभाजनम् । 11. संसारः सारवजितः। 12. निःसारे खलु संसारे सुखलेशोऽपि दुर्लभः । 13. प्रसारोऽयमहोऽत्यन्तं संसारो दुःखपूरितः । 14. प्राप्यते सुमहदुःखं जन्तुभिर्भवसागरे । 15. दुःखं संसारसंज्ञकम् । 16. एकाकिनव कर्तव्यं संसारै परिवर्तनम् । 17.. एक एव भवभृत्प्रजायते मृत्युमेति पुनरेक एव तु । प. पु. 78 24 प. पु. 8.220 प. पु. 12.50 م 17.17 प. पु. 39.172 प. पु. 5 121 प पु. 2.181 प. पु. 5.231 ह.पु 63.82
SR No.524754
Book TitleJain Vidya 04
Original Sutra AuthorN/A
AuthorPravinchandra Jain & Others
PublisherJain Vidya Samsthan
Publication Year1986
Total Pages150
LanguageSanskrit, Prakrit, Hindi
ClassificationMagazine, India_Jain Vidya, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy