Book Title: Jain Vidya 04
Author(s): Pravinchandra Jain & Others
Publisher: Jain Vidya Samsthan

View full book text
Previous | Next

Page 124
________________ जैन विद्या प्राश्रय 53. माश्रयः कस्य वैशिष्ट्यं विशिष्टो न प्रकल्पते ? मलिनानपि नो धत्ते कः श्रिताननपायिनः ? 55. स्थीयते दिनमप्येकं प्रीतिस्तत्रापि जायते । 56. प्राश्रयसामर्थ्यात् पुंसां कि नोपजायते ? .. म. पु. 58 28 म. पु. 6.79 प. पु. 91.45 प. पु. 47.20 म. पु. 68.638 प. पु. 39.36 इच्छा 57. सद्भत्यमित्रसंबन्धाद् भवन्तीप्सितसिद्धयः । 58. निस्सारमोहितं सर्व संसारे दुःखकारणम् । 59. बिगिच्छामन्तजिताम् । 60. सर्वो हि वाचति जनो विषयं मनोजम् । 61. माह लादः कस्य वा न स्याद् ईप्सितार्थसमागमे ? 62. जन्तुरन्तकदन्तस्थो हन्त जीवितमीहते । 63. सोपाया हि जिगीषव.। उचित 64. न गजस्योचिता घंटा सारमेयस्य शोभते। प पु. 5.307 म. पु. 29.153 म. प. 43.283 म. पु. 49.4 म. पु. 15.97 प. पु. 74.93 उन्नति म पु. 14.64 65. सून्नतः कस्य नाश्रयः ? 66. को न गच्छति संतोषमुत्तरोत्तरवृद्धितः ? म पु. 71.398 उपकार 67. प्रणिपातावसानो हि कोपो विपुलचेतसाम् । पा. पु. 20.352

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150