Book Title: Jain Vidya 04
Author(s): Pravinchandra Jain & Others
Publisher: Jain Vidya Samsthan
View full book text
________________
114
जनविद्या
व.च.6.21
प. पु. 14.46
18. संसारोऽनादिरेवायं कथं स्यात् प्रीतये सताम् ? 19. सर्व तु दु:खमेवात्र सुखं तत्रापि कल्पितम् ।
अवसर को श्रेष्ठता 20. कालज्ञानं ही सर्वेषां नयानां मूर्धनि स्थितम् । 21. कालविद्धि कुरुते यथोचितम् ।
प. पु. 24.100 .ह. पु. 63.31
अवस्था
ह. पु. 21.34
प. पु. 7.197
22. सर्वसाधारणं नृणामवस्थान्तरवर्तनम्मान
अशक्य 23. भवेबमृतवल्लीतो विषस्य प्रसवः कथम् ? 24. अवलम्ब्य शिलाकण्ठे दोया ततुं न शक्यते । 25. न हि सागररत्नानामुत्पत्तिः सरसो भवेत् । 26. बालुकापोडना बालस्नेहः संजायतेऽथ किम् ? 27. नोरनिर्मथने लब्धिर्नवनीतस्य किं कृता ?
प.पु 123.75
प. प. 31.155. प. पु. 118.79. प. पु. 118.79
म. पु. 74.63
प्रात्मा जीव 28. जलः किं शुद्धिरात्मनः ? 29 नामलामात्परं ज्ञानम् । 30. नास्मलाभात्परं सुखम् । 31. नात्मलाभात्पर ध्यानं । 32. नात्मलामात्परं पदम् । 33. कुरुष्वं चित्स्वबन्धुताम् ।
पा. पु 25.115 पा. पु. 25.115
पा. पु. 25.115
पा. पु. 25.115
प. पु. 106.129

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150