________________
114
जनविद्या
व.च.6.21
प. पु. 14.46
18. संसारोऽनादिरेवायं कथं स्यात् प्रीतये सताम् ? 19. सर्व तु दु:खमेवात्र सुखं तत्रापि कल्पितम् ।
अवसर को श्रेष्ठता 20. कालज्ञानं ही सर्वेषां नयानां मूर्धनि स्थितम् । 21. कालविद्धि कुरुते यथोचितम् ।
प. पु. 24.100 .ह. पु. 63.31
अवस्था
ह. पु. 21.34
प. पु. 7.197
22. सर्वसाधारणं नृणामवस्थान्तरवर्तनम्मान
अशक्य 23. भवेबमृतवल्लीतो विषस्य प्रसवः कथम् ? 24. अवलम्ब्य शिलाकण्ठे दोया ततुं न शक्यते । 25. न हि सागररत्नानामुत्पत्तिः सरसो भवेत् । 26. बालुकापोडना बालस्नेहः संजायतेऽथ किम् ? 27. नोरनिर्मथने लब्धिर्नवनीतस्य किं कृता ?
प.पु 123.75
प. प. 31.155. प. पु. 118.79. प. पु. 118.79
म. पु. 74.63
प्रात्मा जीव 28. जलः किं शुद्धिरात्मनः ? 29 नामलामात्परं ज्ञानम् । 30. नास्मलाभात्परं सुखम् । 31. नात्मलाभात्पर ध्यानं । 32. नात्मलामात्परं पदम् । 33. कुरुष्वं चित्स्वबन्धुताम् ।
पा. पु 25.115 पा. पु. 25.115
पा. पु. 25.115
पा. पु. 25.115
प. पु. 106.129