Book Title: Jain Dharm Prakash 1910 Pustak 026 Ank 01 Author(s): Jain Dharm Prasarak Sabha Publisher: Jain Dharm Prasarak Sabha View full book textPage 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org . श्री जैनधर्मप्रकाश. ततः सन्नहृद्या गुरवस्तेन्यो गृहस्थावस्थोचितं साबुदशायोग्यं चनतिपादयन्ति धर्ममा । ग्राहयन्ति तडपार्जनोपायं महायनेन युत जो सधर्मसाधनयोग्यत्वमात्मनोऽनिलपद्भिर्भवद्भिस्तावदिदमादौ कर्तव्यं नवति। यहुत सेवनीया दयालुता । न विधेयः परपरिनवः । मोक्तव्या कोपनता । वजनी यो दुर्जनसंसर्गः । विरहितव्या झिकवादिता । अन्यसनीयो गुणानुरागः । न कार्या चौर्यः । त्यजनीयो मिथ्याभिमानः । वारणीयः परदाराजिबापः । परिहर्तव्यो धनादिगर्वः । विधेया दुःखितः खत्राचा पूजनीया गुरवः । वंदनीया देवसङ्घाः । सन्माननीयः परिजनः । पूरणीयः प्रणयिलोकः । वर्तनीय मित्रवर्गः । जापणीयः परावर्णवादः । गृहीतव्याः परगुणाः । लज्जनीयं निजगुण विकत्थनेन । स्मर्तव्यमणी योऽपि सुकृतं । यतितव्यं परार्थे । संज्ञापणीयः प्रथमं विशिष्टत्लोकः । अनुमोदनीयो धार्मिकजनः । न विवे परममदनं । नवितव्यं सुवेपाचारैः । ततो भविष्यति भवतो सर्वसधनुठानयोग्यता | उपमितिनवप्रपञ्चा कथा. પુસ્તક ૨૬ મુ ચૈત્ર १. Acharya Shri Kailassagarsuri Gyanmandir સં. ૧૯૬૬ २६ १८३२. ॐ अहँ नमस्तत्त्वाय. કામ ત્યાગ શાર્દૂલવિક્રીડિત. से. च्छे सुमतोय तेह न भणे शाथी विद्यार्थी भने, અજ્ઞાને દુઃખમાં મતિ સુખ તણી તેથીજ છે એ તને; મેાટી મેહ વિડમ્બના મદનની આ જીવને આકરી, साथा सहदेव ते आयुभु ने लाइ लागे मरी.. श्री अनंत सद्गुष्य निधि तीर्थकुश वडी, જેથી કામ કુભાણ્ડિને એક હણી આત્માથી આનદીએ; હે સ્વામી જગદીશ્વરા સુખકરા ચિત્તે વસા ભાવથી, પાસુ` સત્વર સર્વ આત્મઘરની રિદ્ધિ પ્રભુ આપથી. A For Private And Personal Use Only हे साहिल ! नेऊ न४२ पुरी नाथ सेवाले तारो मे रा. છે ચેરી ઘણુા, આ જગમાં અતિ ઘેર જુલમ કરનારા (५) स्मरतरना, अभय साग ते भज भरनारा, 25. , -Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40