________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
.
श्री जैनधर्मप्रकाश.
ततः सन्नहृद्या गुरवस्तेन्यो गृहस्थावस्थोचितं साबुदशायोग्यं चनतिपादयन्ति धर्ममा । ग्राहयन्ति तडपार्जनोपायं महायनेन युत जो सधर्मसाधनयोग्यत्वमात्मनोऽनिलपद्भिर्भवद्भिस्तावदिदमादौ कर्तव्यं नवति। यहुत सेवनीया दयालुता । न विधेयः परपरिनवः । मोक्तव्या कोपनता । वजनी यो दुर्जनसंसर्गः । विरहितव्या झिकवादिता । अन्यसनीयो गुणानुरागः । न कार्या चौर्यः । त्यजनीयो मिथ्याभिमानः । वारणीयः परदाराजिबापः । परिहर्तव्यो धनादिगर्वः । विधेया दुःखितः खत्राचा पूजनीया गुरवः । वंदनीया देवसङ्घाः । सन्माननीयः परिजनः । पूरणीयः प्रणयिलोकः । वर्तनीय मित्रवर्गः । जापणीयः परावर्णवादः । गृहीतव्याः परगुणाः । लज्जनीयं निजगुण विकत्थनेन । स्मर्तव्यमणी योऽपि सुकृतं । यतितव्यं परार्थे । संज्ञापणीयः प्रथमं विशिष्टत्लोकः । अनुमोदनीयो धार्मिकजनः । न विवे परममदनं । नवितव्यं सुवेपाचारैः । ततो भविष्यति भवतो सर्वसधनुठानयोग्यता | उपमितिनवप्रपञ्चा कथा.
પુસ્તક ૨૬ મુ ચૈત્ર
१.
Acharya Shri Kailassagarsuri Gyanmandir
સં. ૧૯૬૬ २६ १८३२.
ॐ अहँ नमस्तत्त्वाय. કામ ત્યાગ શાર્દૂલવિક્રીડિત.
से. च्छे सुमतोय तेह न भणे शाथी विद्यार्थी भने, અજ્ઞાને દુઃખમાં મતિ સુખ તણી તેથીજ છે એ તને; મેાટી મેહ વિડમ્બના મદનની આ જીવને આકરી, साथा सहदेव ते आयुभु ने लाइ लागे मरी.. श्री अनंत सद्गुष्य निधि तीर्थकुश वडी, જેથી કામ કુભાણ્ડિને એક હણી આત્માથી આનદીએ; હે સ્વામી જગદીશ્વરા સુખકરા ચિત્તે વસા ભાવથી, પાસુ` સત્વર સર્વ આત્મઘરની રિદ્ધિ પ્રભુ આપથી.
A
For Private And Personal Use Only
हे साहिल ! नेऊ न४२ पुरी नाथ सेवाले तारो मे रा.
છે ચેરી ઘણુા, આ જગમાં અતિ ઘેર જુલમ કરનારા (५) स्मरतरना, अभय साग ते भज भरनारा,
25.
,
-