Book Title: Jagadgurukavyam
Author(s): Hargovinddas Pandit, Bechardas Pandit
Publisher: Harakhchand Bhurabhai

View full book text
Previous | Next

Page 7
________________ ॥ प्रस्तावना अस्य खण्डकाव्यस्य कर्तारः श्रीपद्मसागरगणयः सुप्रतीता एव जैनानाम् । एतेषां सत्तासमयो जगद्गुरुश्रीहीरविजयसूरिसमान एवेत्यस्यैव काव्यस्य समूलचूलमालोकनतः, "चक्रे शास्त्रमिदं यत्नात् त्र्यग्निषट्चन्द्रवत्सरे। पद्मसागरसंज्ञेन घुधेन खात्मबुद्धये" ॥ ४ ॥ इत्येतैरेव विक्रमात् १६३३ संवत्सरे विरचितस्य स्वोपज्ञटीकासहितस्य श्रीनयप्रकाशाष्टकस्यान्तिमभागतश्च निःसन्दिग्धं व्यक्तीभवति । एभिर्ग्रन्थकर्तृभिः अन्येऽपि शीलप्रकाश-युक्तिप्रकाश-तट्टीकाश्रीउत्तराध्ययनकथासंग्रहादयोऽनेके ग्रन्था निरमायिषत । यैायसाहित्यादिविषयेषु तेषां अपूर्वा प्रतिभाशालिता स्पष्टमाविर्भवति । ____ काव्यस्यैतस्य नायकानां श्रीहीरविजयसूरीणां इतिहासोपयोगि अधिकं वृत्तान्तं पाठकानामावश्यकं मत्वा महोपाध्यायश्रीधर्मसागरगणिनिर्मिततपागच्छपट्टावलीतोऽत्रोध्रियते___ " श्रीविजयदानसूरिपट्टेऽष्टपञ्चाशत्तमाः श्रीहीरविजयसूरयः । किविशिष्टः संप्रति तपागच्छे आदित्यसदृशास्तदुद्द्योतकत्वात् । तेषां विक्रमतः त्र्यशीत्याधिके पञ्चदशशतवर्षे १५८३ मार्गशीर्षशुक्लनवमीदिने प्रहादनपुरवास्तव्य-ऊकेशज्ञातीयसा-कुंराभार्यानाथीगृहे जन्म । षण्णवत्यधिके १५९६ कार्तिकबहुलद्वितीयायां २ पत्तननगरे दीक्षा । सप्ताऽधिके षोडशशतवर्षे १६०७ नारदपुर्यो श्रीऋषभदेबप्रासादे पण्डितपदम् । अष्टाधिके १६०८ माघशुक्लपश्चमीदिने नारदपुर्यो श्रीवरकाणकपार्श्वनाथसनाथे श्रीनेमिनाथप्रासादे वाचकपदम् । दशाधिके १६१० सीरोहीनगरे सूरिपदम् । तथा येषां सौभाग्यवैराग्यनिःस्पृहतादिगुणश्रेणेरेकमपि गुण बचोगोचरीकर्तुं वाचस्पतिरप्यचतुरः । तथा स्तम्भतीर्थे येषु स्थितेषु तत्रत्यश्रद्धालुभिः टङ्ककानामेका कोटिः प्रभावनादिभिर्व्ययीकृता । येषां चरणविन्यासे प्रतिपदं सुवर्णटकरूप्यनाणकमोचनं, पुरतश्च मुक्ताफलादिभिः स्वस्तिकरचनं, प्रायसदुपरि च रौप्यकनाणकमोचनं चेत्यादि संप्रत्यऽपि प्रत्यक्षसिद्धम् । यैश्च सीरोwो श्रीकुन्थुनाथबिम्बानां प्रतिष्ठा कृता । तथा नारदपुर्यामनेकानि जिनबिम्बानि प्रतिष्ठितानि । तथा स्तम्भतीर्थाऽहम्मदावादपत्तननगरादौ अनेकटङ्कलक्षव्ययप्रकृयभिरनेकाभिः प्रतिष्ठाभिः सहस्रशो बिम्बानि प्रतिष्ठितानि। येषां च विहारादौ युगप्रधानसमानातिशयाः प्रत्यक्षसिद्धा एव । तथाऽहम्मदावादनगरे लुङ्कामता

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46