Book Title: Jagadgurukavyam
Author(s): Hargovinddas Pandit, Bechardas Pandit
Publisher: Harakhchand Bhurabhai
View full book text
________________
जगद्गुरुकाव्यम् । स्वैरं द्रव्यशतानि सार्द्धघटिकामध्येऽत्ति भोगैर्घनैः ॥ ४२ ॥ आसीत्तत्र हमाउनामनृपतिर्दैत्यावतारोऽरिषु
म्लेच्छानामाधिपः प्रतापतपनश्चक्रीव युद्धे जयी। यस्याश्वा इव राक्षसा गिरिशिरःस्फालाः प्रलम्बानना
स्वासं हस्तिवरानपीव महिषान्नित्यं नयन्ति क्षणात् ।। ४३॥ अन्येयुःस सुतेऽष्टवर्षवयास स्पष्टोदयेऽकब्बरा
भिख्ये राज्यभरं निवेश्य चलितः कर्तु महीमात्मसात् । अब्ध्यन्तां प्रलयाब्धिसैन्यकलितस्तावत् समेतः पुरे
दिल्लीनाम्नि भटालिदुर्घटतटे कोटीश्वराभ्याश्रिते ॥ ४४ ॥ तत्राभून्नवलक्षवाजिसुभटः सूरः प्रतिष्ठानपो ___ मत्तेभाद्विचतुःसहस्रगुणनः कोटयुप्रपत्तीश्वरः । युद्धे येन च राष्ट्रकूटकुलभूः श्रीमल्लदेवो जितः
श्रीमद्योधपुरेश्वरो मरुपतिदुर्वारवीरावृतः ॥ ४५ ॥ तस्मै सूरनरेश्वराय निपुणं दूतं तदा प्राहिणो
च्छ्रीमन्मुद्गलनायकः परिसरे स्थित्वा सुनीति वहन् । दूतोऽप्याऽऽख्यदिदं हमाउनृपतेः पादप्रणामं कुरु __ श्रीदिल्लीश ! भवाहवायं सुतरां सज्जोऽथवेतो व्रज ॥ ४६ ।। श्रुत्वा दूतवचोऽवदन्नरपतिः सूरोऽतिगर्वोद्धुरः
कोऽयं मत्पुरतो हमाउनृपतिर्वाणिज्यकृद्धम्भ्रमी। दत्त्वाऽश्वांश्चिरसञ्चितान्मणिगणान् स्वर्ण च रुप्यं वशा
वीराणां च शिरांसि यास्यति वपुःशेषः सुशेषीभवन् ॥४७॥ याहि त्वं वद दूत ! मद्वच इदं तस्मै निजस्वामिने . भूयाः सज्ज इहाहवेऽहमनुगस्तेऽभ्यागतः सांप्रवम् । इत्युक्त्वा गलहस्तदानमकरोदूतस्य सूरो नृपः ___ कोपो यत्स्वविनाशकारिसमये दुष्टं विधिं कारयेत् ॥४८॥ दूतस्तद्वचनं स्खलाघवकृतिं स्माख्याति तन्मत्ततां
श्रुत्वा काबिलनायकोऽपि हृदयेऽप्युल्लासमुच्चैर्दधौ । नोभीतिं निजबाणवीर्यचकितं जाननदृश्यं हरि
कि पर्जन्यविगर्जनश्रवणतो बिभ्येति पाथःपतिः ?॥४९॥
Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46