Book Title: Jagadgurukavyam
Author(s): Hargovinddas Pandit, Bechardas Pandit
Publisher: Harakhchand Bhurabhai
View full book text
________________
जगद्गुरुकाव्यम् । उक्त्वा सर्वयतीशहीरविजयाख्यानामदाद् भक्तितः - स्वैवाक्यबिरुदं जगद्गुरुरिति स्पष्टं महःपूर्वकम् ॥१९७॥ सूरीणां करतोऽथ शान्तिविबुधस्यादापयत्तार्किक__ श्रेष्ठत्वादिगुणैश्चमत्कृतमनाः श्रीवाचकाग्ज्यं पदम् । सद्यः स्थानकसिंहमुख्यसकलश्राद्धास्तदात्युत्सवं
चक्रुः श्रीमति वित्तकोटिकलिताः फत्तेपुरे सर्वतः॥१९८॥ अन्येधुर्नरनाथहस्तलिखितं लात्वा त्रिलोकीगुरोः ___ शिष्याः श्रीगुरुमान्यधन्यविजयास्तभृत्यसंसेविताः । सूरत्यादिषु मुद्गलाश्रितजिनौकःसाधुसद्मव्रजं
तन्मुक्तं जिनबिम्बसाधुकलितं श्राद्धस्तदाऽकारयन् ॥१९९॥ एवं श्रीगुरुहीरहीरविजयाचार्यान्नृपाऽकब्बरे
णात्यन्तं रचितस्तुतीन् कृतमहापूजान् पुनः सत्कृतान् । आयातानथ गौ रे क्षितितले श्रुत्वा पुरान्मङ्गलात्
स्तौतीत्थं शिशुपद्मसागरकविः प्रेम्णा विवेकान्वितः ॥२००॥ नत्वा सत्त्वनिधत्ततत्त्वचरितं श्रीपार्श्वनाथं जिनं
स्तौमि श्रीनिधिमूत्तिहीरविजयं भट्टारकाग्रेसरम्। यस्य स्तोत्रधनुष्यसंख्यविदुषामासेदुषां शेमुषी
बाणाली गुणसंस्थिताऽपि भुवने व्याप्ता न कैः श्लाघ्यते ॥२०१॥ श्लाघा ते मुनिराज ! कस्य वदने जिह्वेव नो विद्यते
विद्या साऽपि न काऽस्ति देव ! तव या जिह्वान्तमासेदुषी । सन्ति त्वय्यनघाः पवित्रितदिशः सम्यग्गुणाश्चापरे • मत्वेतीव समस्तगच्छजनता त्वां स्वामिनं मन्यते ॥२०२॥ सोमत्वं तव निष्कलङ्कमतुलं नित्यप्रसारैः करै
मन्ये व्योग्नि समेत्य शीतकिरणो जात्यार्थिवद्याचते । आदित्यस्तु तव प्रतापमचलं विश्वत्रयव्यापिनं
तेन त्वत्पुरतो न कः क्षितितले सजायते याचकः ॥२०३॥ सूर्याचन्द्रमसौ गुणान्तममलं ते वीक्षितुं नायक ! .. स्रष्ट्रा व्योमतलाध्वशीघ्रतरगौ दूताविव प्रेषितौ ।
Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46