Book Title: Jagadgurukavyam
Author(s): Hargovinddas Pandit, Bechardas Pandit
Publisher: Harakhchand Bhurabhai

View full book text
Previous | Next

Page 42
________________ ३२ श्रीपद्मसागरगणिविरचितंयेभ्यश्चापि चकास्ति शासनमिदं स्याद्वादवादाङ्कितं ___ व्योमेवोष्णकरान् मनुष्यनिकरावस्थानमूर्द्धस्थितम् ॥२१८।। येषां प्राप्य पवित्रदाक्षिणकरस्पर्श निजे मस्तके ___ जायन्तेऽतिनिकृष्टवृत्तय इमेऽप्युत्कृष्टशिष्टश्रियः । वर्णत्वं किमु नाश्रयन्ति भुवने लोहानि योगीशितु• लब्ध्वा शुद्धरसान्वयं यत इह स्याद्रङ्गितासङ्गतः ॥२१९।। संक्रान्ता बत येषु निर्मलगुणाः ख्यातिं लभन्तेतरां __ शीतांशोरिव चन्द्रकान्तिमणिषु ज्योत्स्नाः सुधासङ्गतिम् । येषु स्वामिषु सत्सु भारतमिदं विभ्राजते सर्वतः श्रीसीमन्धरतीर्थनेतरि यथा क्षेत्रं विदेहाऽभिधम् ।। २२० । तेषां सद्वचनानि शुद्धरचनान्याकर्ण्य विद्वजना जानन्तीति कलावपीह भरते किं तीर्थनाथागमः ? । किंवा गच्छभृदागमः परकृते क्षेत्राद्विदेहाभिधात् स्वर्गाद्वा धिषणागमः किमथवा शुक्रागमो भूतलात् ॥२२१॥ स्वामिंस्त्वच्चरणे पतन्ति विमलात्मानो जनाः केवलं ये ते स्युर्भुवि भूरिमूर्द्धमणयश्चित्रं समानोदयाः । श्रुत्वा ख्यातिमिमां तवेश ! विशदां भाग्याधिलब्धर्द्धयः के के न भ्रमरीभवन्ति चरणाम्भोजे सदास्वादिनि ॥२२२।। नाथ ! त्वद्वदनोपमानमनघं दत्तं कवीशैः शशी आसाद्येव हरस्य मूर्ध्नि वसतिं लेभे कलाभ्युन्नतः । त्वद्वाणीसमतामवाप्य वसुधा मन्येऽभवन्नाकिनां भोग्या योग्यतया हि वस्तुनि न कः स्यादुद्यतः शुद्धधीः ॥२२॥ दृष्टं त्वद्वदनं गणेश ! गुणिनां दोषापहं सर्वदा चान्द्र मण्डलमन्यथेति विबुधैः किं गीयते तत्समम् ? । एषा मे वचनीयता क्षितितले माभूदितीवैणभृ च्छम्भोर्मूनि तपस्तनोत्यतनुकं गङ्गातटे निर्मले ॥२२४॥ पीत्वा त्वद्वचनं मनुष्यनिकरः सुस्थः समाध्युद्भवाहवानां निकरस्तु तत्समसुधां तृप्तस्तथा चाभवत् ।

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46