Book Title: Jagadgurukavyam
Author(s): Hargovinddas Pandit, Bechardas Pandit
Publisher: Harakhchand Bhurabhai

View full book text
Previous | Next

Page 46
________________ श्रीपद्मसागरगणिविरचितं .: श्रीसिद्धसेनसर्वोर्द्धार्थविशेषसंगमवशात्तत्रो देवं त्वां स्तम्-..गच्छायामयदेवमूरिरचितया त पायेन्या व्याख्यया विभूषितः / अयं ग्रन्थो जैनदार्शनिकविषयस्य सम्यग्विवेचकः सकलन्यायग्रन्थानां मौलिमुकुटतामावहति / 3-0-0 14. जगद्गुरुकाव्यम्-श्रीपद्मसागरगणिविरचितम् / अस्मिन् खण्डकाव्ये जगद्गुरोः श्रीहीरविजयसूरेः संक्षिप्तमपि रसपरिपूर्ण जीवनचरित्रं वर्तते / पूज्यसूरेः श्रीमदकब्बरसाहिना सह जाताया धर्मचर्चाया मनोहरं वृत्तान्तमपि निवेदितं अस्ति / ग्रन्थका चेदं काव्यं ऐतिहासिकदृष्टयाऽपि समीचीनतया वर्णितम् / यस्य पठनेन सर्व स्वयमेवाविर्भविष्यतीत्यलं बहुना / 0-4-0 15. श्रीशालिभद्रचरितम्-टिप्पणसहितं श्रीधर्मकुमारसुधिया विरचितम् / अपूर्वोऽयं कथाग्रन्थः / 1-4-0 16. न्यायसंग्रहः-न्यायार्थमञ्जूषाबृहद्वृत्तिन्यासादिसहितः। स कलन्यायानां (परिभाषाणां) ज्ञापकादिबोधकोऽयं ग्रन्थः / कर्ताऽस्य श्रीहेमहंसगणिः / 3-0-0 gyanmandir@kobatirth.org. ग्रन्थेषु Serving Jinshasan 1. महाकाव्यानि(१) श्रीमेरुतुङ्गाच श्रीशीलरत्नसू 080059 (2) सिद्धसारस्वत वेलासकाव्यम् (3) श्रीरत्नमण्डनगणिकृतं सुकृतसागरकाव्यम्(४) श्रीअमरचन्द्रसूरिविरचितं, पद्मानन्दकाव्यम् -प्राप्तिस्थानम् :शा. हर्षचन्द भूराभाई अंग्रेजीकोठी, बनारस सिटी /

Loading...

Page Navigation
1 ... 44 45 46