Book Title: Jagadgurukavyam
Author(s): Hargovinddas Pandit, Bechardas Pandit
Publisher: Harakhchand Bhurabhai

View full book text
Previous | Next

Page 44
________________ ३४ सर्वोर्द्धार्थविशेषसंगमवशात्तत्रोर्द्धरेखां व्यथा दैवं त्वां स्तवनं नयन्ति विबुधाः श्रीहीरभट्टारक ! ॥२३२॥ मङ्गलाख्ये पुरे मोदादेवं काव्यं जगद्गुरोः । चकार सर्वसिद्ध्यर्थे पण्डितः पद्मसागरः ॥ २३३ ॥ इति महोपाध्यायश्रीधर्मसागरगणिपण्डितोत्तंसपं-श्रीविमलसागरगणिशिष्यपं - पद्मसागरगाणविरचितं जगद्गुरुकाव्यं संपूर्णम् । लिखितं मङ्गलपुरे संवत् १६४६ वर्षे द्वितीयभाद्रपदसित ११ दिने ॥ पृष्ठम् पङ्क्तिः १ २४ ५ " १३ १४ " १९ २४ २५ " २६ G १६ २७ ५ w or 5 w o २६ २ ५ श्रीपद्मसागरगाणिविरचितं ६ २० तृणो २१ ॥ शोधनपत्रम् ॥ अशुद्धम् नव षण्मासी तपसा -गुरु वचः स्थिति -सुते • -श्चित्ते नाथ - गिरिप्र -च्छासनस्थां 元 भो शुद्धम् न चे षण्मासीतपसा -गुरो वचःस्थितिं -सुते -श्चित्तेs तृणौघे नाथ ! -गिरि प्र -च्छासनास्थां भोः !

Loading...

Page Navigation
1 ... 42 43 44 45 46