Book Title: Jagadgurukavyam
Author(s): Hargovinddas Pandit, Bechardas Pandit
Publisher: Harakhchand Bhurabhai

View full book text
Previous | Next

Page 45
________________ यशोविजयजैनग्रन्थमालायामधाच १. प्रमाणनयतत्त्वालोकालङ्कारः-जैनन्यायदर्शनस्यापूर्वोऽयं प्रवे शग्रन्थः, कर्ता चास्य श्रीवादिदेवमूरिः। मूल्यम् ०-८-० २. हैमलिङ्गानुशासनम्-अवचूरिसहितम् । लिङ्गबोधकोऽयं मनो हरो ग्रन्थः । कर्ताऽस्य श्रीहेमचन्द्राचार्यः। ०-५-० ३. सिद्धहेमशब्दानुशासनम्-लघुत्तिधातुपाठादिसहितम्-व्या करणे व्युत्पित्सूनां सरलोऽयं ग्रन्थः-कर्ता ऽस्य श्रीहेमचन्द्राचार्यः, २-८-० ४. गुर्वावलिः-श्रीमुनिसुन्दरमरिरचिता-अस्यां श्रीमहावीरमारभ्य मुनिसुन्दरमरिपर्यन्तं तपागच्छीया_याणां संक्षिप्तमितिवृत्तम् । ५. रत्नाकरावतारिकायाः टिप्पणपञ्जिकासहितायाः परिच्छेदव यम्-प्रमाणनयतत्त्वालोकालङ्कारस्य व्याख्यानरूपं रत्नप्रभाचार्यविरचितम् । १-०-० ६. सिद्धहेमशब्दानुशासनम्-मूलमात्रम् । ०-५-० ७. जैनस्तोत्रसंग्रहः-प्रथमो भागः। ०-६-० ८. द्वितीयो भागः। १-०-० ९. मुद्रितकुमुदचन्द्रप्रकरणम्-श्रीश्रावकयशश्चन्द्रकृतम् ०-८-० १०. क्रियारत्नसमुच्चयः-गुणरत्नमरिरचितः-सकलवैयाकरणानामुपकारी २-०-० ११. श्रीसिद्धहेमशब्दानुशासनमूत्रपाठस्याकारादिक्रमेण सूचीपत्रम् । ०-४-० १२. कविकल्पद्रुमः-श्रीहर्षकुलगणिविरचितः। आाछन्दसा नि बद्धोऽयं ग्रन्थो धातुतदर्थतदनुबन्धादिप्रबोधको विद्यार्थिजनानामुपकारकः। ०-४-०

Loading...

Page Navigation
1 ... 43 44 45 46