Book Title: Jagadgurukavyam
Author(s): Hargovinddas Pandit, Bechardas Pandit
Publisher: Harakhchand Bhurabhai
View full book text
________________
श्रीपद्मसागरगणिविरचितंअप्राप्येव तदन्तमम्बुधितले खिन्नोऽविशद्भानुमान
श्यामास्यः पुनरागतः शशधरो रात्रौ कलङ्कच्छलात् ॥२०॥ स्रष्टाऽथ स्वयमेव निर्मितगतियोम्नीव ताराच्छलात्
स्वामिस्त्वद्गुणसंग्रहं निशि करोत्याक्षेपवान् सर्वदा । तद्यनाय दिवा तु निश्चलमतिर्भूत्वेव तिग्मच्छवि
स्तिष्ठत्येष यतः सतां मतिरियं सद्वस्तुनः पालने । २०५ ॥ मूर्तिस्ते जिनमूर्तिवत्कलियुगे दुष्कल्मषध्वंसिनी
शान्तैः कान्तमनोभिरीहिताहितैश्चित्ते निजे न्यस्यते । दुष्टैः कैश्चिदुपेक्ष्यतेऽथ तव न द्वेषो न चोल्लासिता __शीतांशोरमृते दुरम्बुनि समः किं नो भवेत्सङ्क्रमः? ॥२०६॥ देव ! त्वद्गुणसन्ततिर्गुणिजनैयस्ता निजे मानसे
चित्रावल्लिरिव प्रवृद्धिजनिकाऽभूत्तद्गुणानां जने । दोषाक्तैरथ दूरिताऽद्भुतमिदं तदोषसंवर्धिनी
यद्वा नाऽद्भुतमेतदुग्रमनसामुग्रा प्रवृत्तिर्भवेत् ॥२०७।। श्रीवीरस्य शिवङ्गतस्य विरहे दुःखार्दतप्राणिनां
दुःखध्वंसकृते कलाविव विधिस्तत्तुल्यहीरं व्यधात् । तस्येवास्य भवेद्यदीयहृदयेऽभेदप्रतीतिः परा
श्रेयःश्रीः करपङ्कजे स्थितवती कुर्याच तं तनिभम् ।।२०८॥ स्वस्त्यऽर्काय तमोभिदे भगवते लोकप्रकाशात्मने
विश्वायाघनदानतो अवसरे वृत्तिं परां तन्वते । जाड्यच्छेदपराय दूरगजनोत्तापाय शस्तोदये
भूदेवैर्विहितार्चनाय भवते भूयात् स्फुरद्रोचिषे ॥ २०९ ॥ लोकोन्मार्गनिदर्शनोद्भवमिव स्वागः स्मरन् लौकिकः
शम्भुस्त्वय्युदिते श्रुते मुनिपते ! नश्यन् सुनीत्यद्भुते । भारं मूर्ति विमृश्य शीतकिरणं यं पुष्करे मुक्तवान्
सोऽयं प्रभ्रमतीव सार्थपतिना मुक्तो गलिगौं: पथे ॥ २१० ।। कुर्वाणस्तव दर्शनं नयनयोर्लोकोऽनिमेषोऽभवत् त्वद्भाषाश्रवणाद्विवेकविकलोऽप्यासीद्विवेकान्वितः ।
Page Navigation
1 ... 38 39 40 41 42 43 44 45 46