Book Title: Jagadgurukavyam
Author(s): Hargovinddas Pandit, Bechardas Pandit
Publisher: Harakhchand Bhurabhai
View full book text
________________
श्रीपद्मसागरगणिविरचितंशङ्कां तीर्थकरागमस्य हृदये केषां न चक्रुस्तथा
प्रेम्णे तीर्थकरा इवाधिकधियां चासन् गुणैर्निर्मलैः ॥१९॥ श्राद्धास्तत्र पदे पदेऽथ मुमुचुर्वस्त्राणि सौवर्णिकान्
सूरीणां जगृहुश्च याचकजनास्तेषां गुणाभाषिणः । श्राद्धीभिर्वरमौक्तिकैमणिगणैर्वर्धापनार्थ तदा
नुन्नैः पाणियुगेन वारिनिधिवत्तद्भूतलं व्यानशे ॥१९१।। . आयाता अथ सूरयो यतियुता योग्ये पवित्राश्रये
श्लोकं धार्मिकमेकमाप्तवचनं व्याख्यान्ति ते स्माऽनघम् । ब्रह्माऽयं किमिहागतः शुचितरं धर्म पुरस्ताच्चतु
वर्णानामुपदेष्टुमेवमखिलाश्चक्रुर्विजाः शङ्कितम् ॥१९२॥ तत्र स्वस्तिकलक्षमक्षतगणाकीर्ण धनिस्वीकृता
नेकन्युञ्छनवित्तकोटिरभवच्छ्रीस्थानसिंहादिकैः । इभ्य रूप्यसुवर्णनव्यवसनत्यागेन कोटिव्यया
द्देश्यो मार्गणसञ्चयः परमहीजातोऽपि सन्तोषितः ॥१९३॥ कश्चिद्भट्टकविः कवित्वमतुलं नव्यं विधायोच्चकैः
सूरीणां पुरतोऽवदच्च भवतां स्तोत्रेण लक्षं धनम् । लप्स्ये मत्तमतङ्गजं यदि भवद्भक्तैकसभ्येभ्यत
स्तर्हि श्रीगुरुनायकान् क्षितितले श्रीधर्मराजान ब्रुवे ॥१९४॥ श्रुत्वा तद्वचनं गुरून्नतिकृते श्राद्धः सदारङ्गकः
सान्वर्थो गजराजयुक्तमखिलं तस्मै धनं दत्तवान् । एवं श्रीगुरुराजहीरविजयाचार्यस्तवाधायिनः
के के तत्र महार्थपात्रमभवन्नो मार्गणाः पण्डिताः ॥१९५॥ तस्मिन् वर्षचतुष्टयं नरवरस्यासन्नदेशे स्थिताः
सूरीशा नृपपुङ्गवेन विविधोपायज्ञविनिजैः । रात्रावह्नि परीक्षिताः स्वयमपि च्छन्नं कृतश्रावका
नेकास्तिक्यसुलक्षणेन विशदप्रज्ञेन शुद्धार्थना ॥१९६।। शुद्धाः सर्वपरीक्षणैर्गुरुवरा ज्ञात्वेति पृथ्वीपतिः
सभ्यानां पुरतः स्वपर्षदि गुणांस्तेषां स्वधीशोधितान् ।
।
Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46