Book Title: Jagadgurukavyam
Author(s): Hargovinddas Pandit, Bechardas Pandit
Publisher: Harakhchand Bhurabhai
View full book text
________________
२७
जगद्गुरुकाव्यम् । कार्यश्चेति मदीप्सितं त्रयमिदं राज्याङ्कमुद्राङ्कितं
कामं दत्तवता न किं नरपते ! दत्तं त्वया सांप्रतम् ? ॥१८॥ इत्युक्ते यतिपुङ्गवर्नरपतिस्तान बन्दिलोकान् घनान्
गुप्त्यन्तश्विरसञ्चितान् कृतमहामन्तून मुमोच खयम् । यातस्तानिजपादनत्यनुरतान् श्रीमद्गुरूणां क्रम
द्वन्द्वे पातयति स्म चाशिषदिमान् श्रीहीरनामाक्षरान् ॥१८४॥ मत्स्याद्यङ्गिगणावधं गलितवाहिं समुद्दिश्य स
श्रीमहाबरनामकोग्रसरसि श्रीपातिसाऽकब्बरः । भृत्यैरुत्पटहं पुरेऽखिलजनज्ञानाय चाऽवादय
चत्रैतद्विधिलोपकग्रहकृते छन्नं चरानादिशत् ॥१८५॥ प्रत्यब्दं नृपतिः समागतमहापर्वण्यमारिक्रमः
कार्यो मद्विषयष्विति स्वलिखितं दत्ते स्म सङ्काय सः । यावहादशवासरानथ महापर्वागमे तादृशं
तत्सर्वत्र तदर्थमेति सचरं तत्साधकं वर्त्तते ॥१८६॥ एवं श्रीगुरुमार्गितं नरपतिर्वस्तुत्रयं दत्तवान्
सन्तः प्रार्थितदायका इति वचस्तेनैव सत्यं कृतम् । धन्यास्ते गुरवो यदीयवचनं भूमौ मनानापत
द्धन्योऽसावपि यत्पुरो गुरुवरा जातास्तदभ्यर्थकाः ॥१८७।। श्राद्धोपाश्रयभूमिपावनकृते तेनैव भूस्वामिना
दत्ताज्ञा अथ सूरिहीरविजया राजाङ्गणादुत्थिताः । तन्नुन्नैः कविराजतार्किकगणैर्वीरैरमात्यैः पुर. श्रेष्ठैश्वानुगतास्तदीयसदनद्वारादहिर्निर्गताः ॥१८८।। तावत्पादचरोऽनुगः क्षितिपतिः पादौ प्रणम्य स्थितः
स्वौकोद्वारि समस्तसैनिकजनांस्तेषामनुप्राहिणोत् । वाद्यानीभशिरःस्थयोग्यपुरुषाध्यास्फालितान्युश्चकैः
सूरीणां पुरतश्चकार च रथाश्वेभादिकां स्वश्रियम् ॥१८९॥ एवं भूपतिकारितेन महता ह्याडम्बरेणाथ ते
सूरीशा नगरे चतुष्पथपथान्तःसञ्चरन्तस्तदा ।
Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46