Book Title: Jagadgurukavyam
Author(s): Hargovinddas Pandit, Bechardas Pandit
Publisher: Harakhchand Bhurabhai

View full book text
Previous | Next

Page 35
________________ जगद्गुरुकाव्यम्। नैतस्योपरि मुच्यते न मयका वं पादपद्म जिनैः सर्वत्रापि यतेविशेषयतना प्रोक्ता स्वकीयागमे ॥१६९॥ सूरीणामितिवाक्यसंश्रवणतः श्रीपातिसाऽकब्बर स्तद्वस्ने स्वकरेण दूरविहितेऽधःकीटिकानिर्गमम् । दृष्ट्वा प्राप चमत्कृतिं गुरुगिरिप्रत्यक्षसंवादतः । सर्वज्ञागम एव शुद्ध इति चाहच्छासनस्थां पुनः ॥१७०॥ शुद्धायां भुवि सञ्चरन्नथ नृपः सञ्चारयंस्तान गुरून् । स्वस्वर्णासनसन्निधिं सुवचनैर्नीत्वाऽवदन्नीतिमान् । अत्रैवोपदिशन्तु धार्मिकशिरश्चूडामणिस्वक्रम स्पर्शात्पावितमध्यमेतदपि च स्याद्भालवन्मे गुरो ! ॥१७१॥ आहुः श्रीगुरवः सुवर्णरजतस्पर्शो न कल्प्यः सदा भिक्षूणामिति भूपते ! ननु मया तन्नोपवेश्यं त्विह । इत्युक्त्वा नृपतेरवग्रहमहीदेशे पवित्रे स्थिता भास्वत्पण्डितशान्तिचन्द्रगणिराड्धन्यादिशिष्यान्विताः।।१७२।। तेषां भूमिपतिः पुरः स्थित इति स्पष्टं जगौ शुद्धधी र्द्धम मुक्तिकरं वदन्तु मम भोः ! निर्दम्भवाक्यैर्मुदा । यादृग् वाङ्मयसन्ततौ त्रिजगतीनाथेन सन्दर्शितो यादृक् संप्रति साधुभिश्च गृहिभि नैरनुष्ठीयते ॥१७॥ इत्युक्ते क्षितिपेन भिक्षुपतयः प्राहुर्जिनोक्तागम___ श्लोकोच्चारपुरस्सरं विशदया वाचा सुधासारया । धर्म साधुगृहस्थयोग्यमसमैः सत्त्वाधिकैः पालितं ___ पाल्यं साम्प्रतबिन्दुमात्रमपि तं सिद्धिप्रदं शुद्धितः ॥१७४॥ तद्धर्मश्रवणादनन्तरमसौ चक्रे परीक्षां नृपः सूरीणां पुरतः सुवर्णनिभृतं स्थालत्रयं मुक्तवान् । द्रव्याऽमूल्यकवस्त्रराशिममुचद् गृह्णन्तु यच्छन्तु वा ऽन्येभ्यश्चेत्यवदद्विनीतवचनः श्रीपातिसाऽकब्बरः ॥१७५॥ प्राहुः सूरिवरास्तपोधनततेः कल्प्यं न चामीकरं द्रव्यं चान्यदपीह मोहजननात् संसारसंवर्द्धकम् । ।

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46