Book Title: Jagadgurukavyam
Author(s): Hargovinddas Pandit, Bechardas Pandit
Publisher: Harakhchand Bhurabhai

View full book text
Previous | Next

Page 33
________________ जगद्गुरुकाव्यम् । दुल्लङ्घयाशु गताः सुसाधुकलिताः श्रीमेडताख्ये पुरे ॥१५५॥ श्रुत्वा तत्र भटालिसेवितपदः श्रीसादिमो मुद्गल श्चक्रे सङ्घपुरस्कृतो हयगजैीरैः सहाभ्यागतः । सूरीणां नगरप्रवेशमहसे सर्वार्थिसाल्लक्षशो वित्तानि स्वभुजार्जितानि रचयन् श्रीजैनमार्गोदयम् ॥१५६॥ तेनेत्थं विविधोत्सवेन गुरवस्तत्र प्रवेश्यार्चिता स्तेषां शासनमात्ममूर्द्धनि धृतं जीवाऽवनाद्यं निजे । तत्र श्रीगुरुजातमत्सरभराः केचित् पुनर्लिङ्गिन___ स्तद्योग्योत्कटशिक्षया निजधिया कामं निषिद्धास्तदा ॥१५७॥ तत्राईत्प्रतिमाप्रणामविधये श्रीसूरयः सोद्यमाः सप्तक्षेत्रधनव्ययोत्थितफलं व्याख्यानयन्तोऽङ्गिनाम् । सम्यक्त्वं ब्रतधारितां यतिपथं वा भद्रकान्तस्थितिम् - केषाञ्चित् स्म ददत्यनन्वगुणिनः स्युर्यत्पराग्रहाः ॥१५८॥ स्थित्वा तत्र दिनद्वयं गुरुवराः शीघ्रं ततश्चारिणो मार्गाऽतिक्रमणेन संयमियुताः सन्मार्गनिर्वाहकाः । साङ्गानेरपुरे गता धनजनानन्दप्रदा दुर्मति च्छेदैर्विश्रुतनामधेयमहिमव्याप्तान्तरिक्षोदराः ॥१५९॥ साङ्गानेरपुरागमं यतिपतेः शुश्राव दिल्लीपतिः श्रीफत्तेपुरसर्ववर्णनिकरं चाभ्यागमे प्राहिणोत् । श्राद्धास्तत्र सुखासनोत्तमगजाध्यारूढपुत्राङ्गना युक्तास्तच्चरणारविन्दनतये तावत्ततोऽभ्यागताः ॥१६०॥ श्राद्धास्तत्र नवाङ्गपूजनाममे चक्रुः सुवर्णैस्तथा सूरीशस्य यथा च तैः समुदितैः कोशो भवेद्भपतेः । एकस्तीर्थकरोपमः कलियुगे संसारदुःखातिह चेन्नायं किल पूज्यते तदिह कः स्यात्पूजनार्हः परः ॥१६॥ श्राद्धैर्लक्षमितैविलक्षगणितैश्चान्यैर्नरौर्दल्लिराट् शिक्षातोऽत्र समागतैः परिवृताश्चेलुस्ततः सूरयः । श्रीमद्वीरजिनेन्द्रमन्त्रजपकास्तच्छासनोद्दीप्तये

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46