Book Title: Jagadgurukavyam
Author(s): Hargovinddas Pandit, Bechardas Pandit
Publisher: Harakhchand Bhurabhai

View full book text
Previous | Next

Page 34
________________ २४ श्रीपद्मसागरगाणविरचितं भूपाकब्बर संगमाय विहितोत्साहाः पवित्राशयाः || १६२ || आयाता इह नाथहीरविजयाचार्याः सुशिष्यान्विताइत्थं स्थानकसिंहवाचिकमसौ श्रुत्वा नृपोऽकब्बरः । स्वं सैन्यं सकलं फतेपुरपुराद्गव्यूतषङ्कान्तरायातानामभिसम्मुखं यतिपतीनां प्राहिणोत् स्फीतियुक् ॥ १६३॥ पुत्रैरेव निजैस्त्रिभिः परिवृतस्तस्थौ नृपः पर्षदि म्लेछाः काफर एष जात इति मा कुर्वन्तु हृत्खेदिताम् । ध्यात्वैवेति न राज्यसंभवमदाद्यत्तादृशानां तथा सर्वेषामनुवर्त्तनं न च मदः स्वप्रेऽपि संपत्तिजः ॥ १६४॥ तत्सैन्यैर्ह यहस्तिवीरपदिकेरावेष्टिताः सर्वतः श्रीसूरिप्रवरास्तदीयवदनाम्भोजेक्षणप्रार्थिभिः । ब्रह्माण्डोदरपूरकारवभरेषूद्दामवाद्येष्विभ स्कन्धारूढसहस्रसंख्यमनुजाभ्यास्फालितेषूचकैः ॥१६५॥ श्राद्धीभिश्च पदे पदे निजकरप्रोच्छालितेषूलसन्मुक्ताराशिषु सर्वलोकवनितावर्गेण संनिर्मिते । रूप्यैर्न्यच्छनके विशिष्टवनिता क्लृप्तेषु गीतेष्विह प्राप्ताः श्रीमद्कब्बरौकसि तदा फत्तेपुरान्तः स्थिते ॥ १६६॥ ॥ युग्मम् ॥ स्वौकोद्वारि समागतान् यतिपतीन् दृष्ट्वा नृपोऽकब्बरः पुत्रैः स्वैः सममेव संभ्रमवशादुत्थाय सिंहासनात् । अभ्यागत्य ननाम तेन विधिना येनैष विज्ञैस्तदा श्राद्धः प्राचि भवे बभूव मनसीत्याशङ्कितं तार्किकैः ॥१६७॥ चङ्गाहोगुरुजीतिवाक्यचतुरो हस्ते निजे तत्करम् कृत्वा सूरिवरान्निनाय सदनान्तर्वस्त्ररुद्धाङ्गणे । तावछ्रीगुरवस्तु पादकमलं नारोपयन्तस्तदा वस्त्राणामुपरीति भूमिपतिना पृष्टाः किमेतद् गुरो ! ॥ १६८ ॥ आहुः सूरिवरा नरेन्द्र ! वसनाधः कीटिकाद्यङ्गिनां पीडा मत्क्रमजास्तु मेति हृदये धीः स्याद्यतेर्यत्नतः ।

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46