Book Title: Jagadgurukavyam
Author(s): Hargovinddas Pandit, Bechardas Pandit
Publisher: Harakhchand Bhurabhai

View full book text
Previous | Next

Page 21
________________ ११ जगद्गुरुकाव्यम् । स्त्यक्त्वा तुच्छभटावृतोऽम्बुधितरद्वीपेऽविशद्धेकवत् । तीर्थान्तस्तु हमाउनामनृपतिर्भूभुग् गृहान्तर्यथा हस्ती गन्धवरः स्ववैरिमदहृत्प्राप्तप्रतिष्ठोऽभितः ।। ७१ ।। मत्वा नष्टसमस्तसंपदमसौ जीवन्मृतं बादरं तद्बन्धाग्रहमामुमोच हृदये दिल्लीपतिः शक्तिमाम् । यद्वायुर्न तृणानि नीचनमनान्युन्मूलयत्युद्धतः सद्यो वृक्षचयं समुच्छ्रिततरं विस्तीर्णभूच्छायकम् ॥ ७२ ॥ तत्राज्ञां स्वभटैः समं कृतिवरः श्रीगुर्जरे मण्डले दिल्लीशः स समप्रभूमिवलये कीर्त्ति यथाऽरोपयत् । खड़ क्षालयति स्म नीरधिजले तीर्थे यथा निर्मल: प्राणी पाप्म निजं सुपात्रततये सद्वस्तुदानोद्यतः ॥ ७३ ॥ कृत्वा गुर्जर मालवादिकमहादेशेषु सौरथ्यं पुनदिल्ल्यां मुद्गलनायकः शतगुण श्रीवृद्धिमानागतः । एकच्छत्रमकण्टकं सुखभरं राज्यं बभारोत्तरं 'जाति को न वाञ्छितततिं प्राप्नोति यस्माज्जनः ॥ ७४ ॥ अन्येद्युः स सुपर्वपर्वतसमप्रोचालयोद्धुं गतः पश्यन् स्वं नगरं विशालनयनः प्रोत्फुल्ल चित्ताम्बुजः । मत्तुल्योऽयमभूदितीव विधिना स्पर्द्धिष्णुना पातितः संप्राप्तभ्रमिराशु कालसदनं प्राप्तः पृथिव्यां पलन् ॥ ७५ ॥ धिग् धिग् धिग् विधिमेनमङ्गिनिवहं कृत्वा जगत्स्वामिनं गर्त्ता धूलिशयं करोति सहसा यः सज्जनो दुर्जनः । . एवं सर्वजना विलाप तुमुलं चक्रुस्तदा तत्पुरे सूर्येऽस्तंव्रजतीह को न विवश: शोके न चान्धो भवेत् ॥ ७६ ॥ खद्योता इव तत्र सूरसुभटा अस्तङ्गते भास्करे तस्मिन् कालगृहं गते गतभयास्तत्पुत्रमप्रेसरम् । कृत्वा दुर्वहशस्त्रपाणिपटवो निर्नायकान् मुद्गला नाम वितर्जयन्ति हि जयो निर्नायकानां कुतः ॥ ७७ ॥ ते संभूय ततः स्वकाबिलपूरीमुद्दिश्य तत्तर्जिता

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46