Book Title: Jagadgurukavyam
Author(s): Hargovinddas Pandit, Bechardas Pandit
Publisher: Harakhchand Bhurabhai

View full book text
Previous | Next

Page 23
________________ जगद्गुरुकाव्यम् । श्रीफत्तेपुरनामके पुरवरे व्यापारिवर्गाश्रिते । चातुर्वर्ण्यगृहै जिनेश सदनैः षड्दर्शनोद्यन्मठैः शोफीसद्दरवेशमुद्गलपदैश्वाट्टैवरैभ्रजिते ॥ ८५ ॥ १३ अश्वा लक्षचतुष्टयं गजवरा द्वित्वे सहस्रा दश क्रीडन्तीप्सितभोज्यलाभपटवो गावस्तु संख्यातिगाः । उष्ट्रा वा महिषीगणा नृपगृहद्वारेऽधिकाः पत्तयो वीरा यत्र विलासलालसवपुः शोभा नृपाऽऽत्तैर्द्धनैः ॥ ८६ ॥ द्वात्रिंशन्मणभारलोहकमयीं हस्तेन यः शृङ्खला मुत्पाट्याभ्रपथेऽल्पकन्दुकमिव प्रोच्छालयत्यञ्जसा । एष श्रीमदकब्बरः क्षितितले केषां न हिन्द्वासुरक्ष्मापानां हृदये चमत्कृतिकरोऽस्त्यादर्शयन् दोर्बलम् ॥ ८७ ॥ केचिद् हिन्दुनृपा बलश्रवणतस्तस्य स्वपुत्रीगणं गाढाभ्यर्थनया ददत्यविकला राज्यं निजं रक्षितुम् । केचित्प्राभृतमिन्दुकान्तरचनं मुक्त्वा पुरः पादयोः पेतुः केचिदिवानुगाः परमिमे सर्वेऽपि तत्सेविनः ॥ ८८ ॥ हिन्दुम्लेच्छसुताः स्वरूपविजित श्रीशादिदेवाङ्गनाः श्रूयन्तेऽस्य सहस्रमानगणिताः कान्ता लसद्भाग्यतः । तासां भोगफलं तु पुण्यललितं पुत्रत्रयं श्रूयते जीवाः स्तोकतरा भवे सुततया ये स्युः क्षितिस्वामिनः ॥ ८९ ॥ अन्येद्युः स समस्त हिन्दुकलशं श्रीमदपाटाधिपं श्रीराणोदयसिंहमुद्धतबलं म्लेच्छाय पुत्री निजा । दत्ताऽस्मत्कुलपूर्वजैर्न च मया देयेति गर्न गिरा व्याख्यान्तं श्रुतवानकब्बरनृपः क्षोणीशशिक्षापरः ॥ ९० ॥ तस्मै भूपतये विचारचतुरः प्रैषीन्निजं मन्त्रिणं भूपः श्रीमदकब्बरः क्षितिपतिं राणं विशिष्टं विदन् । गत्वा मन्त्रयवदत्तदीयसदसि स्पष्टं गिरा सारया सन्तो यन्न वचः स्थितिं क्वचिदपि प्रोल्लङ्घयन्त्यग्रतः ॥ ९१ ॥ देहि त्वं स्वसुतामकव्वरमहीभर्त्रे परैर्हिन्दुभि

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46