Book Title: Jagadgurukavyam
Author(s): Hargovinddas Pandit, Bechardas Pandit
Publisher: Harakhchand Bhurabhai
View full book text
________________
श्रीपद्मसागरगणिविरचितंर्यदत्ताः स्वसुताः खराज्यविभवक्षेमाय नाभ्यर्थितैः । एतावत् समयं प्रतीक्षितमिहाप्यर्थेन तद्युक्तिम
धत्त्वं दक्षतमोऽसि योग्यसमयज्ञानाय किं कथ्यते ? ॥ ९२॥ राणोऽप्याख्यदिदं कुलस्थितिरियं मे पूर्वजैः पालिता
यनम्लेच्छाय न दीयते निजसुतेऽत्युल्लङ्घयते नो मया । देशो यातु गजाश्च यान्तु विभवध्वंसोऽस्तु मे पर्वते वासोऽप्यस्तु कुलस्थितिः पितृकृताप्येकैव मे तिष्ठतु ॥ ९३ ॥
॥ तदुक्तम् ॥ लब्धां गुणौघजननी जननीमिवार्या
मत्यन्तशुद्धहृदया अनुवर्तमानाः । तेजस्विनः सुखमसूनपि सन्त्यजन्ति
· सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ॥ ९४ ॥ मन्त्र्याख्यन् नृपराण ! यनिजसुतादाने हठः सांप्रतं
वाक्यं वादयतीह तादृशफलं तत्तेऽचिरादास्यति । यद्यद्भावि तदनतो निजमुखात् प्रायेण निष्काशये
देवं प्रोच्य गतः प्रधानसचिवश्वाकब्बरस्यान्तिके ॥१५॥ उक्तं तस्य पुरो यथार्थवचनं राणोदितं मन्त्रिणा
सन्तोऽपीष्टमनिष्टमप्यवितथं कुर्वन्ति वाग्गोचरे । तद्वाक्यश्रवणादनन्तरमसौ फत्तेपुरान्निर्गतः
सैन्यैः सारतरैर्वृतो गिरिशिरःकोट्टादिभङ्गोद्यतैः ॥१६॥ तस्याऽभ्यागमनश्रुतेर्निजपुराद्राणो धनाद्यं निजं
लात्वा कुम्भलमेरुकोट्टमभजन ग्राह्यं न वीरोत्तमैः । सामन्तो जयमल्लनामनृपतिः श्रीचित्रकूटेऽचट
घोळू म्लेच्छबलैः समं खरभटस्तन्मार्गमध्यस्थिते ॥९॥ तं वृत्तान्तमकब्बरक्षितिपतिः शुश्राव मार्गे वहं
श्चित्ते चिन्तयदित्यशेषसुभटैः किं चित्रकूटाचलः । . पूर्व प्राह्य उतैष कुम्भलगिरिः श्रीराणभूपाश्रयस्तभृत्यो जयमल्लभूपतिरसौ मन्मार्गवक्त्रे स्थितः ॥ ९८ ॥
Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46