Book Title: Jagadgurukavyam
Author(s): Hargovinddas Pandit, Bechardas Pandit
Publisher: Harakhchand Bhurabhai
View full book text
________________
जगद्गुरुकाव्यम् ।
तावच्छ्रीजयमल्लभूपतिरसौ भूमौ पतन्नित्यवक्
भो वीराः ! अथ यास्यतीव कुसुतो हस्तादयं पर्वतः । तस्मान्मन्मुखदर्शनो धनजनानत्राधिरूढान्निजे
स्थानं साधु नयन्तु मार्गकरणेनात्मीयदोर्वीर्यतः ॥११३॥ जल्पन श्रीजयमल्लभूपतिरिति प्राप्तस्तदा पञ्चतां __ लोकास्तत्र घनाः स्थिता निजनिजश्रीदेवसेवापराः । वीराः श्रीमति चित्रकूटनगरद्वारेऽसिकुन्तग्रहा
निघ्नन्तोऽभिपतद्भटावलिशिरांसीवाममृगोलकान् ॥११४॥ भूपाकब्बरनुन्नवीरनिचयाः सद्योऽधिरूढा गिरौ __ हत्वा श्रीजयमल्लभूपतिभटान्निर्नायका यत् कुतः । जीवन्तो जयिनो भवन्ति च तथा बीराधिवीराप्रतः
प्रायः स्वामिदशानुसारिबलिनः स्युः सेवकाः सर्वदा ॥११५॥ वीरैस्तत्र वृतोऽप्यकब्बरनृपोऽध्यारूढ उच्चैरिव
व्योम्न्यर्कः प्रबलप्रतापकलितः कोपोद्धरस्तन्नृषु । आदेशं स वधस्य मुद्गलततेः शीघ्रं ददौ यन्नरः
कोपात् किं न करोति वक्ति च हृदन्धीकारकत्वस्पृशः?॥११६॥ भूपाकब्बरवाक्यमाप्य सुभटा दुष्टास्तथा चक्रिरे ___ तत्राऽभूद्भुवि शोणितोदकनदीपूरं यथा सर्वतः । तत्र स्थालुमशक्त एष नृपतिर्नीचैस्ततोऽप्युत्तरन्
मार्गस्थां च विदारितोदरतलां निष्फातिताऽङ्गोद्भवाम् ॥११७॥ दृष्ट्वा सुन्दरसुन्दरी नरपतिः कारुण्यपूर्णस्तदा
हा हा किं मयकाऽत्र कारितमिदं चण्डालकर्माधिकम् ? । कुवैश्वानुशयं शिरः करयुगेणास्फालयन्नित्यवक्
यः पापं किल चित्रकूटरचनं गृह्णाति तस्याप्यहम् ॥११८॥ एनं देशपुरान्वितं गिरिवरं स्वर्णादिकं चार्पया
मीत्याकर्ण्य नराऽधमोऽथ जगृहे कश्चित्त्वघं मुद्गलः । तहत्तं च गिरीश्वरं पुरवरग्रामाद्युपेतं तदा
लोभात् किं न नरः प्रपद्यत इह स्वाम्युक्तवाक्सञ्चयम्॥११९॥
Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46