Book Title: Jagadgurukavyam
Author(s): Hargovinddas Pandit, Bechardas Pandit
Publisher: Harakhchand Bhurabhai
View full book text
________________
जगद्गुरुकाव्यम्।
पूर्ति चोष्णजलं दिवैव पिबति श्रीवीतरागाज्ञया ॥१२६।। इत्याकर्ण्य नरेश्वरो निजचरैश्छन्नं हि तस्याः स्थिति
रात्रौ वाहि गवेषयत्यनुदिनं तद्वाक्परीक्षाकृते । तस्यास्ते विमलं तपोविधिमलं निश्चित्य सत्यंवदाः
सत्यं प्राहुरिहाऽस्ति नैव कपटं न्याये यथा त्वत्कृते ॥१२७॥ श्रुत्वा वाचमिमां चरनजमुखाञ्चित्ते चमत्कारवां
स्तामाकार्य वरादरेण नृपतिः पप्रच्छ भक्त्येत्यसौ । हे मातः ! तप ईदृशं खरतरं कस्याऽनुभावात्त्वया
शुद्धं साधु विधीयते वद मनःशङ्कां विहायोत्तमे!॥१२८॥ सा प्राहाऽत्र तपस्कृतौ नरपते ! श्रीदेवगुर्वोर्ममा
ऽतुच्छः सूर्यकरावदातचरितः सम्यक्प्रभावोऽस्त्यहो । को देवस्तव को गुरुश्व जगतीत्युक्ते नृपेणाऽवदत् - सा श्राद्धी जिनशास्त्रतत्त्वविशदा चेत्थं स्वरूपं तयोः ॥१२९॥ नो रागाङ्गारसङ्गो न मदनमदिरा न द्विषद्वेषदोषो
नो सम्मोहप्ररोहो न विकटकपटाटोपसंपञ्च यस्य । शान्तः कान्तस्त्रिलोकीकलनकुशलवित् कोऽपि कोपादिमुक्त
स्त्यक्तः संसारपाशैः स भवति भविनां देवता दैवयोगात्॥१३०॥ ईदृग् देव इहाऽस्ति बिम्बरचनाध्येयोऽधुना सिद्धिद- श्चित्ते मे सुगुरुस्तु संयमधनः स्वान्यात्मतुल्याशयः । मित्रे शत्रुचये समोऽश्मनि मणौ स्त्रैणे तृणोघे पुन
नांना सांप्रतमस्ति हीरविजयाचार्यः सुसाधूत्तमः ।।१३।। श्राद्धीवाक्यमिदं निशम्य नृपतिस्तां पूजयित्वाऽधिकं
स्वस्थाने विससर्ज मन्त्रिणमथोचे स्थानसिंहाभिधम् । कस्मिन्नऽस्ति पुरे स हीरविजयाचार्यः सुसाधूत्तमः
संप्रत्यऽप्यधिको यदीयमहिमाऽऽचारश्च पूर्व श्रुतः ॥१३२॥ मन्त्र्याख्यन् नृप! नास्ति तस्य वसतिइँकत्र देशे पुरे
सर्वत्र द्विसहस्रसंयमिगुरोः पादश्रमेणाटनम् । वर्षामासचतुष्टयस्थितिमसावेकत्र कुर्वन् क्रमात
Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46