Book Title: Jagadgurukavyam
Author(s): Hargovinddas Pandit, Bechardas Pandit
Publisher: Harakhchand Bhurabhai
View full book text
________________
श्रीपद्मसागरगणिविरचितनेशुश्चारकसंस्थितो नरभरः प्राप्नोति यद्वारकम् । यावत्तावदकब्बरो लघुवया अप्युग्रतेजःस्फुर
प्रौषीत् स्वपितुम॒तिं निजभटत्रासं च दस्यूदयम् ।। ७८ ॥ शोकं स क्षणमात्रमात्मकुलजैः कृत्वा समं काबिला
पुर्याः पञ्चशतीभटैः परिवृतः सद्यः समाजग्मिवान् । स्वं बन्धुं च निवेश्य तत्र नगरे शिक्षाविधानोद्यतं
तेजो यत् सहते न वैरिकुलजं वीराधिवीरः परम् ॥ ७९ ॥ श्रीमल्लाहुरनाम्न्यापूर्वनगरे सैन्याय तत्त्रासतो
ऽत्रायाताय नरेश्वरोऽमिलदिवाऽकाण्डेऽभिमन्युक्षये । पार्थो धिक्कृतिकारकः कथमहो नश्यद्भिरत्रागतं
श्रीमद्भिर्न मृतं निहत्य सकलान् सौरान भटानित्यवक् ॥ ८ ॥ ते ऽप्यूचुः सुभटास्त्वदक्षियुगलस्याने वयं तान् ध्रुवं
हन्तुं सजकरा रवेरिव तमांस्येषोऽरुणो नान्यथा । एवं तान् वदतो वचः कुशलतावेदी भृशं सत्कृतां
श्चक्रेऽकब्बरभूपतिर्निजबलाऽवज्ञातदैत्याधिपः ॥ ८१ ॥ सत्र द्वादशवार्षिकोऽपि नृपतिस्तत्सैन्यवीरावृतः
सौरे सैन्यभरे समापतदिवागस्तिः सरिनायके । चित्रं तद्भटशोषमेष विदधे स्वाहाक्षरभावणात्
स्वं सैन्यामृतवारिधिं जयरसापूर्ण पुननिर्ममे ॥ ८२ ॥ भग्नं सौरबलं गतं यमगृहे किञ्चिद्रेिर्गहरे
किश्चिद्वारिनिधौ वनेऽतिगहने किञ्चिन्न किञ्चित्करम् । जातं वीक्ष्य पुनर्निज नरपतिलब्धद्धिहस्त्यश्वकं
प्रत्येकं स्वभटेषु चक्रितुलनां मेने जयावाप्तितः ।। ८३ ॥ लब्धोऽनेन जयो नृपेण विशदो यस्मिन् महीमण्डले __ तस्मिन् यावनभाषयाऽक्षरवरं फत्तेपुरं वासितम् । कृष्णेनेव विशालसुन्दरगृहं श्रीद्वारिकानामकं
भूपानां स्थितिरेषकैव हि जयस्थाने पुरस्थापनम् ॥ ८४ ॥ राज्यं तत्र करोति लब्धविजयः श्रीपातिसाकब्बरः
Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46