Book Title: Jagadgurukavyam
Author(s): Hargovinddas Pandit, Bechardas Pandit
Publisher: Harakhchand Bhurabhai
View full book text
________________
- जगद्गुरुकाव्यम् । ब्वेवं वर्षदनेकशस्त्रनिकरेष्वेकोऽपि कश्चिद्वले । सौरेऽभून भटः पटुः स्फुटकणैर्यो जर्जरश्चेषुभि___ स्तत्किं ध्वान्तमिहाऽस्ति यद्रविकरैर्नो भिद्यतेऽत्युज्ज्वलै:?॥५५॥ भग्नं सौरबलं विमुच्य सकलं वित्तं गजाश्वादिकं
नष्टं दिक्षु विदिक्षु निःखतुषवत्फूत्कारसाध्यं गतम् । देशं तस्य विभुत्वमश्वनिकरं स्वर्ण मणीन् हस्तिनः ... कोशं वा जगृहे हमाउसुभटोणिः स्वनाथाज्ञया ॥ ५८॥ नष्टे सूरनृपे सदीयसुभटान् कृत्वा खसेवापरान्
निर्दण्डान सुखिनश्च देश्यमनुजाभिर्भीतिराज्यं दधौ । दिल्लीकाबिलमार्गसश्चरदिभाश्वोक्षोष्ट्रमानुष्यक .. मुक्तारत्नसुवर्णराशिरचितोत्तुङ्गाद्रिकोट्यालयम् ॥ ५९ ॥ किं चाऽस्मिन् समये विशिष्टमनुजे श्रीगूर्जरे मण्डले
भूभुग बादरसंज्ञितः करिबलः षड्लक्षसैन्योद्धरः। सामुद्रानपि भूपतीनिजपदाम्भोजन्मसेवोद्यतान्
कुर्वन्मालवदक्षिणोत्तमपतिश्रेण्यर्चितश्चाभवत् ॥ ६॥ भन्येयुः स च मेदपाटधनिकं श्रीरत्नसिंह रणे
जित्वा तनगरं बभज हठतः श्रीचित्रकूटाभिधम् । तत्र क्षत्रियपुत्रिकाततिरभूद्वहिप्रवेशाद्गत
प्राणाश्चापरमानवा भटचयव्यापारितासात्तथा ॥ ६१ ॥ तहुःखादसमाधिवासितहृदा श्रीरत्नसिंहक्षमा
पालेनेति हमाउभूमिपतये विज्ञप्तिराविष्कृता। साहाय्यं कुरु मे तथा नरपते ! दुष्टं यथाऽन्यायिनं
बध्वा बादरनामकं करतले देहि क्षमस्त्वं यतः ॥ ६२ ॥ तस्याभ्यर्थनयेति काबिलपतिः सैन्यावृतो बादर
क्षोणीशग्रहणाय बद्धकवचः सद्यश्चचालोद्धतः । दिल्लीतस्तृणवच्च गूर्जरभटांश्चित्ते निजे कल्पयन्
दोर्वीर्य निजमग्निवद्धरिहरब्रह्मादिवीर्याधिकम् ॥ ६३ ॥ यावच्छ्रीमति चित्रकूटनिकटे दिल्लीपतिश्चागत
त.
.
।
Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46