Book Title: Jagadgurukavyam
Author(s): Hargovinddas Pandit, Bechardas Pandit
Publisher: Harakhchand Bhurabhai
View full book text
________________
अहम् श्रीविजयधर्मसूरिभ्यो नमः । श्रीपद्मसागरगणिरचितंजगद्गुरुकाव्यम् ।
नत्वा श्रीबलिजं जिनं जयकर श्रीपार्श्वनाथं पुन
ध्यात्वा श्रीत्रिपुरां त्रिलोकमाहितां सद्बुद्धिसिद्धिश्रियम् । काव्यं वक्ति जगद्गुरोः शिशुरसौ भावाऽवनम्रस्त्रिधा .
हीराह्वस्मृति पद्मसागरकविः सौराष्ट्रराष्ट्रस्थितः ॥ १॥ जम्बूद्वीपभुवो विभूषणतरे क्षेत्रे वरे भारते . स्वर्णस्थालतलस्य दीपक इवोद्यन्मोदकक्षोदके । अस्ति स्वस्तिगृहं द्विषोडशसहस्रोद्दामदेशोल्वणं
खण्डं मध्यममुत्तमैनरवरर्भोज्यं सदाज्यान्नवत् ॥ २ ॥ देशस्तत्र च गूर्जरोऽजरजनः स्ववत् सुवर्णान्वितो ..
गीर्वाणाऽचलवद् गुणादरकरः कामं धनुर्धारिवत् । ... '. साध्वीसाधुविशेषसंयमसुखः सद्गच्छवच्छ्रीयुतः
शश्वत् केशववद्विचित्ररचनः शृङ्गारवद्राजते ॥ ३ ॥ श्रीप्रह्लादननामकं पुरवरं तत्राऽस्ति यत्रैधते
श्रीप्रह्लादनपार्श्वनाथसदनं चक्रेशसैन्यं यथा । सद्रत्नाऽक्षतपूरपूर्णनिधिकं चित्राङ्गमातङ्गजो
दाराश्वं च पुरोहिताङ्गसचिवं वीराधिवीराश्रितम् ॥ ४ ॥ कुंरस्तत्र वणिक्कलासु निपुणः सम्यक्तपूतोऽभव
दोकेशान्वयभूषणं धनवतां मध्ये प्रतिष्ठां गतः । जिग्ये येन सितोदरः पटुधनैर्वर्गत्रयीसाधनै
नोंचेदेष ततः कथं नरपुरे नामाऽवशिष्टोऽधुना ? ॥ ५॥ नाथी तस्य पतिव्रता कुलवधूधर्मोदिता सुन्दरी
गेहं भूषयतीव कल्पलतिका मेरुं सुपर्वोत्सवम् ।
Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46