Book Title: Jagadgurukavyam
Author(s): Hargovinddas Pandit, Bechardas Pandit
Publisher: Harakhchand Bhurabhai
View full book text
________________
श्रीपद्मसागरगणिविरचितंयस्याः शीलगुणेन नागरजनैः सीता स्मृति प्रापिता
शृङ्गारैः कमला धिया भगवती रूपेण कामाङ्गना ॥ ६॥ सा सौख्यं विषयोत्थितं निजपतिप्रत्तं मयूरी यथा । __ वार्वाहार्पितमम्बु शोकरहिताऽप्यास्वादयन्ती सती । सिंहस्वप्नमवाप्य पुत्रमनघं गर्भेऽवतीर्ण निजे
मेने पूरितदोहदेहितफलप्राप्तेः स्वभर्तुगिरा ॥ ७॥ साऽसूतान्यदिने सुतं दिनकर पूर्वेव तेजस्विनं
हंसी हंसमिवेन्दिरेव मदनं स्कन्दं पुनः पार्वती। यजन्मन्यभवन् प्रसन्नवदनाः काष्ठा गृहान्तःस्थिता
दीपा: कान्तिविलोपकार्भकभया मन्दाः पतद्वत्तयः ।। ८॥ वप्ता तत्र ददर्श बालमनघं विज्ञो यथा देवराट ___ जातं तीर्थकरं सुलक्षणतया चक्रे विचार विमम् । दुष्टैस्तावदभेद्य एष भविता हीरो यथाऽमूल्यक
स्तद्धीरेत्यभिधानमस्त्विति कुटुम्बाग्रेऽवदन्मोदतः ॥ ९॥ हीरः कुंरगृहाङ्गणेऽथ ववृधे कल्पद्रुमस्ताविषे . विन्ध्याद्राविव कुजरो मणिगणः श्रीरोहणे पर्वते । चन्द्रः पक्ष इवाऽमले च कमले कोशः शुचावम्बुदः
कन्दोऽम्भोधितले प्रवालज इवाऽर्हद्धानि धर्मक्रमः ॥१०॥ हीरोऽध्यापकहृद्गतानि सकलान्यादत्तवान् बुद्धित: ___ कुंरस्तस्य ददौ च काञ्चनचयं हीराङ्गभारप्रमम् । विद्याप्राप्तिरिह त्रिधा हि विनयैरथैः पुनर्विद्यया ।
जानन्नीतिमिमां विचारचतुरः सर्वोचितार्थप्रदः ॥ ११ ॥ हीरो द्वादशवार्षिकोऽभवदथ स्पष्टैर्गुणैर्दक्षतौ___ दार्याधैर्गुणवत्सु भारतभुवि प्राप्तकरखः परम् । लोकानां नयनेषु रूपकमलारेखा अनेका ददौ
बुद्ध्यानन्त्वमशेषरोचकतया चित्तेषु चाश्चर्यतः ॥ १२ ॥ अन्येद्युनगरान्निजात् स्वभगिनीगेहे समाजग्मिवान् __ श्रीमद्गुर्जरपत्तने कविजनैः स्वःखण्डताख्यापिते । हीरस्तत्र मुनीश्वरान् विजयतो दानाऽभिधानान् मुदा
Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46