Book Title: Indian Logic Part 03
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 193
________________ 182 INDIAN LOGIC 40 न च प्रत्यक्षमस्मदादीनां...नराणां क्वोपयुज्यते ।। 42 41 ननु लोकप्रसिद्धित एव...न तस्यां स्वतन्त्रायां समाश्वसिति लोकः । 43 42 अपि चेदमिष्टिसत्रादिकमेवंफलम्...शास्त्रं च वेद एवेत्युक्तम् । 43 43 एवं तु वर्ण्यमाने संसारानादित्वं तावदुक्तं स्यात्, वेदस्यानादित्वं कर्मज्ञानानादि त्वात् । 44 44 वयमपि न न शिष्मोऽनादिसंसारपक्षं युगपदखिलसर्गध्वंसवादे तु भेदः । 44 45 अनादिरेवेश्वरकर्तृकोऽपि सदैव सर्गप्रलयप्रबन्धः । __सर्गान्तरेष्वेव च कर्मबोधो वेदान्तरेभ्योऽपि जनस्य सिध्येत् ।। 44 46 अन्यत्वे किं प्रमाणं ननु तव सुमते किं तदैक्ये प्रमाणं ध्वस्तं तावत् समस्तं भुवनमिति तदा वेदनाशोऽप्यवश्यम् ॥ 45 47 एकस्त्वीशोऽवशिष्टः स च रचयति वा प्राक्तनं संस्मरेद्वा वेदे स्वातन्त्र्यमस्मिन्नियतमुभयथाऽप्यस्ति चन्द्रार्धमौलेः ।। 45 References : Atharvaveda on par with the Remaining Three ___Vedas pp. 10- 1 वेदप्रामाण्यसिद्धयर्थमित्येताः कथाः कृताः।। न तु मीमांसकच्छातपारं मिथ्याभिमानतः ।। 130 2. य एव वेदप्रामाण्याधिगतौ...समानयोगक्षेमतया चत्वारोऽपि वेदाः प्रमाणम् । 47 3 मीमांसाभाष्यकारेणापि...अथर्वशाखे अप्युदाहृत्य विचारः कृतः। 51-52 4 याज्ञवल्क्यः ...चतुर्दशविद्यास्थानानीति । 50. . 5 इतरेतरव्यतिषक्तार्थोपदेशित्वेन...न तथा पृथग्व्यवहाराऽऽथर्वणश्रुतिः । 45 6 तथा च लोके चतम्र इमा विद्याः प्राणिनामनुग्रहाय प्रवृत्ताः - आन्वीक्षिकी त्रयी वार्ता दण्डनीतिरिति प्रसिद्धिः। 46 . 7 श्रुतिस्मृती अपि तदनुगुणार्थे एव दृश्येते...त्रयी तपतीति । 46 8 स्मृतिरपि मानवी...त्रैवेदिकं व्रतमिति । 46 9 श्राद्धप्रकरणेऽपि...नाथर्ववेदाध्यायिनः । 46-47 10 ऋग्यजुःसामवेदेष्वपि अथर्ववेदाशंसीनि भूयांसि वचांसि भवन्ति।... विप्रतिपत्तिसम्भावनैव नास्ति। 48-52 11 इष्टिपश्वेकाहाहीनसत्रादिकर्मणां तत्रोपदेशदर्शनात् । ...सोमः पातव्यः इति । 53 12 नन्वेताः श्रुतीरथर्वाण एवाधीयते...तेन ब्रह्मत्वमिति । 54 13 वयमप्येवमादीनि वाक्यानि न नाधीमहि ।...नेहात्यन्ताय प्रतायते । 54-57

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226