Book Title: Indian Logic Part 03
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 208
________________ REFERENCES 197 18 एतदपि न विचारक्षमम् ।...विरम्य च पुनर्व्याप्रियमाणत्वानुपपत्तेः । 60 19- अपर आह प्रथमं पदज्ञानम् ।...नात्र ज्ञानयोगपद्यादिचोद्यावसरः समस्ति । 61 20 इयमपि न निरवद्या कल्पनेत्यपरे...पदार्थप्रतिपत्तिकाले च पदज्ञानं विनष्टमेव । 62; ___ अपि च पदज्ञानमुपजायमानं वर्णक्रमेण जायते...इति दुराशैवेयम् । 63 21 विस्तरतश्चायं वाचकावच्छिन्नवाच्यप्रतिभासः प्रत्यक्षलक्षणे प्रतिक्षिप्त इत्यलं पुनस्तद्वि मर्दैन । 60 22 किञ्च म प्रवरमतानुसारिणामिव...शुद्धमेव द्वितीयपदज्ञानं संपन्नमिति किं तदनुरागेण ? 63 23 अतश्चेयमनुपपन्ना कल्पना...अर्थप्रतिपत्तिहेतुत्वं न स्यात् । 63-64 24 आह यदीमाः सर्वा...निवेद्यताम् । उच्यते । 64 25 चिरातिक्रान्तत्वमचिरातिक्रान्तत्वं...संस्कारात् स्मरणं भविष्यति । 65 26 अन्त्यपदस्यानुभूयमानत्वोपगमे...वाक्यार्थमवगमिष्यन्ति । 65 27 वर्णक्रमेण तावत् प्रथमपदज्ञानम् ।...ज्ञानयोर्हि यौगपद्यं शास्त्रे प्रतिषिद्धं, न संस्कार ज्ञानयोः। 65 28 तत्र चेयं कल्पना - वर्णक्रमेण...इतरस्यामपारूढः पदार्थसमहो वाक्यार्थः। 65 29 ननु स्मृतेरप्रमाणत्वादप्रमाणमिदानीं वाक्यार्थप्रतिपत्तिः।...मानसोऽनुव्यवसायः सकललोक साक्षित्वादप्रत्याख्येयः 166 30 तत्रेदं विचार्यम् - व्युत्पत्तिर्बलीयसी, न हि शब्दोऽर्थमवगमयति व्युत्पत्तिमन्तरेण... ..... अभिहितान्वय इति । 68 . . 31 किं तावत् प्राप्तम् ? अभिहितान्वय इति, पदार्थप्रतिपत्तिपूर्वकत्वाद्वाक्यार्थप्रतिपत्तेः। 68 32 आवापोद्वापपरीक्षावसरेऽपि कदम्बप्रतीत्यनपायात् ।...इति दुरवगमः पदार्थविभागः। 68 33 ततश्च पदार्थानामनपेक्षणे...अपेक्ष्यते तु पदानामर्थः । 68-9. 34 सोऽपेक्ष्यमाण इयानिति...पदपदार्थयोरौत्पत्तिकः सम्बन्ध इष्यते । 69 35 वृद्धव्यवहारेषु च वाक्यादपि भवन्ती व्युत्पत्तिः...सा न स्यादेव । 69 36 पदेभ्यः प्रतिपन्नास्तावदाः...तस्मादभिहितानामेव पदार्थानामन्वय इति युक्तम् । 70 37 नं व्युत्पत्तिनिरपेक्षो दीप इव शब्दोऽर्थमवगमयतीति । 71 38 व्युत्पत्तिश्च वृद्धव्यवहारात् ।...केवलस्य पदस्याप्रयोगात् । 71 39 वक्ता वाक्यं प्रयुङ्क्ते च संसृष्टार्थविवक्षया । __तथैव बुद्धयते श्रोता तथैव च तटस्थितः ।। 40 सेयं वाक्यस्य वाक्यार्थे व्युत्पत्तिः । 41 वाक्यं च किमुच्यते ? संहत्यार्थमभिदधन्ति पदानि वाक्यमिति...न सर्वेषां वाक्यार्थव्यापारः . स्यात् । 71-2

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226