Book Title: Indian Logic Part 03
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 217
________________ 206 INDIAN LOGIC 7 यत्तूक्तं निरानन्दो मोक्षः प्रेक्षावतां प्रयत्नविषयो न भवतीति...कल्पयितुं न शक्नुमः। 329-30 8 अन्यस्त्वाह - तिष्ठतु तावन्मोक्षः, संसारेऽपि...असंभवत्प्रमाणत्वात् नाभ्युपगम्यते। 330-1 9 सन्तत्युच्छेदपक्षस्तु नैयायिकमतादपि । शोच्यो यत्राश्मकल्पोऽपि न कश्चिदवशिष्यते ॥ 333 References : What means Lead to the Attainment of Moksa pp. 127-134 1 दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः । 334 . 2 जायते इति जन्म देहेन्द्रियादिसम्बन्ध आत्मनः। 334 3 यद्यपि च मिथ्याज्ञानमपि जन्मकार्य...विशेषे प्रमाणाभावात् तदुच्छेद एवोपक्रम्यते । 335 4 साध्यस्त्रिवर्ग एवैष धर्मकामार्थलक्षणः ।...घृतेन हि स परिक्रीतः । 336-7 5 क्लेशानुबन्धादपि अपवर्गाभावः ।...पुनरावर्तमानैषा केनोपायेन भज्यताम् । 337-8 6 विना फलोपभोगेन न हि नाशोऽस्ति कर्मणाम् ।... ___ कर्मणां च फलानां च स कथं वा निवर्तताम् ॥ 338-9 7 अत्राभिधीयते-यत्तावदुक्तमृणानुबन्धादिति...विधीयते । 339; ननु मरणावधि...कर्म प्रशंसार्थत्वात् । 340 8 ये चत्वारः पथयो देवयानाः...षष्ठोऽध्यायः समस्त एव मनुनाऽनुक्रान्तः। 340 9 तिष्ठतु वा वार्धकदशा ।...ब्रह्मचर्यादेव प्रव्रजेदिति । 342 ' 10 यत्तु क्लेशानुबन्धादिति...प्रवृत्तिरपि न देहेन्द्रियादिजन्मने प्रभवतीति । 343-7 11 ननु दोषक्षयान्मा भूदुत्तरः कर्मसंग्रहः । ___ कथं फलमदत्त्वा तु प्राक्तनं कर्म शाम्यति ॥ 347 . 12 अत्र केचित्-ददत्येव कर्माणि फलं...दुखं दत्त्वेति । 347 , 13 नन्वमुष्मात् कर्मण इदं...इतीत्थमुपभोगेन कर्मणां क्षयः । 348 14 अन्ये त्वाचक्षते - किमनेन भोगायासेन?...ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा।। 348 15 तदन्ये न मन्यन्ते । न सर्वात्मना कर्मणां दाहः...न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेश स्येति । 349 16 अपरे पुनराहुः - कर्मफलानां शास्त्रतः..अवश्यं स्वफलोपभोगद्वारक एव कर्मक्षयो वाच्यः। 350 17 न चानिर्मोक्ष आशङ्कनीयः चिरादपि तत्सिद्धिसंभवात्।...प्रार्थ्यमानं फलं ज्ञातं नानिच्छोस्तद् भविष्यति । 350-2 18 अत्राभिधीयते - न खलु फलोपभोगद्वारकः...तदीदृशमेनं मोक्षपथमुपदिशद्भिर्याज्ञिकै___ोक्षोपेक्षणमनक्षरमुपदिष्टं भवतीति । 354 19 ननु पक्षचतुष्टयेऽपि दोष उक्तः ।...हीनक्लेशस्येति । 354-5 20 यच्चेदमुच्यते 'ज्ञानकर्मसमुच्चयान्मोक्षः'...तस्मात् तत्त्वज्ञानमेव मोक्षोपाय इत्युक्तम्। 355-6

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226