Book Title: Indian Logic Part 03
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 215
________________ 204 INDIAN LOGIC 26 तदुत्तरकालमुपहतकरणानामपि कथं स्मरणादिरूपस्तदवमर्शः ? 300 27 अन्यान्यपि स्मृत्यनुमानागमसंशय...मानों भवत्येव । 301-2 28 सुखादीनां तु ज्ञप्तिवदुत्पत्तिरपि...मनःसंयोगः कारणम् । 302 29 तदिदं मनः...आत्ममनःसंयोगो जीवनमिति हि वदन्ति । 302 30 संयुक्तं चात्मना मनः...नानाविधभोगसाधनतया संसारकारणं भवति । 302 31 अव्यापकं च तत् ।...यौगपद्यं न निवर्तेत । 301 32 क्रियावच्च तत् । निष्क्रियेणेन्द्रियाणामधिष्ठातुमशक्यत्वात् । 301 33 प्रवृत्तिर्वाग्बुद्धिशरीरारम्भः । 303 34 सा च द्विविधा...विधिनिषेधात्मकतदवगमोपायभेदात् । 303-4 . 35 प्रवृत्तेश्च सर्वस्याः क्रियात्वात्...धर्माधर्मावुदाहरन्ति । 304-5 36 प्रवर्तनालक्षणा दोषाः । 305 37 ननु च प्रत्यात्मवेदनीयतया...प्रवर्तनालक्षणा इत्युक्ताः। 305-6 38 तेषां दोषाणां त्रयो राशयो भवन्ति...त्रय एवैते दोषाः । 306-7 39 तेषां तु मोहः पापतमः, इतरयोस्तु तदधीनात्मलाभत्वात् । 307 प्रेत्यभावः। 309 41 कस्येयं पुनरुत्पत्तिरुच्यते...प्रेत्यभाव इत्युच्यते । 309-10 . 42 अत्र हि त्रयी गतिरस्य...परमाण्वन्ततैव युक्तिमती। 311 43 त इमे परमाणवश्चेतनेच्छाप्रेरणमन्तरेण...निर्मातुमर्हतीत्येतदपि दर्शितम् । 312 44 ननु द्वावेव परमाणू...ततः परं तु क्रमसामान्ये प्रमाणमस्ति । 313 45 प्रवृत्तिदोषजनितोऽर्थः फलम् । 316 46 प्रवृत्तिर्दोषाश्च व्याख्याताः ।...प्रवृत्तिदोषाक्षिप्तं फलमित्युक्तम् । 316 47 तत् पुनः फलं कर्मणा किं सद्य एव सम्पद्यते...विचित्रः कर्मणां विपाकः । 317-8 48 यदपि चोच्यते कर्मकाले फलं नास्ति...अवश्यं भांवित्वात् । 318 . 49 बाधनालक्षणं दुःखम् । 319 50 बाधना पीडनं...बाधनानुषक्तमिति व्याख्येयम् । 319 51 ननु पूर्वसूत्रव्याख्यातेन...क्लेशकर्मप्रहाणादिद्वारो निःश्रेयसोदयः ॥ 319-21 52 नन्वेवं तर्हि फलग्रहणं न कर्तव्यं...सत्यपि दुःखस्येति । 321 53 अहो नु खलु कपिलकविकथारसाक्षिप्तहृदयैः...अस्माभिः। 283 54 विषयाकारपरिणतेन्द्रियवृत्त्यनुरक्तां बुद्धिवृत्तिं ज्ञानात्मिकां पुरुष: पश्यति ।...कर्तेव भवत्युदासीनः ।। 279 55 तदियं प्रधानविकृतिः प्रथमा...नैषां पर्यायशब्दत् ति । 283

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226