Book Title: Indian Logic Part 03
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 222
________________ REFERENCES 211 CHAPTER SEVEN All references are to Nyāyamañjari Vol. II, Oriental Research Institute, Mysore-5. 1 तत्र चेत्थं सूत्रयोजना...पदत्रयेण संशयलक्षणमिदमुक्तम् । 524-6 2 ननु अनेकधर्मशब्देन...अलमतिसूक्ष्मेक्षिकया। 529-30 3 विरुद्धा प्रतिपत्तिः...अपि तु विप्रपत्तिरेवेति । 538 4 उपलब्ध्यव्यवस्थातः...किमिदं सदुपलभ्यते किमसदिति । 538 5 अनुपलब्ध्यव्यवस्थातश्च...किमिदमसदेव नोपलभ्यते उत सदिति । 538 6 तस्योदाहरणं भाष्यकारेण दर्शितं शब्दे विभागजत्वम् ।...स्यादिति संशयः। 530 7 ननु विभागत्वमसाधारणो न भवत्येव शब्दधर्मः...विभागजविभागवत् इति । 530-1 8 तत्र केचिदाहुः-सत्यमस्ति...शब्दधर्मस्योच्यते इति । 531 9 अन्ये तु विभागजं विभागममृष्यमाणाः...तदेवान्यत इत्यस्ति न विभागो विभागजः ।। 531-5 . 10 अपरे पुनः विभागजविभागपराकरणोपारूढरभसाः...असौ विभागनामेति शब्दे तज्जन्यतोच्यते ।। 535-7 11 उपलब्ध्यनुपलब्ध्यव्यवस्थात इति ।...एवमनेन पदेन विशेषाग्रहणमुक्तम् । 525 12 तदेतदाचार्यव्याख्यानमरोचयन्तः परे...विजातीयेभ्यः प्रमाणादिभ्यो व्यवच्छिन्नं .: सामान्यलक्षणमुक्तं भवति । 527 . 13 यमधिकृत्य प्रवर्तते तत्प्रयोजनम् । 541 14 वैतण्डिकः प्रयतते...युक्ता प्रयोजनवती भवितुं वितण्डा ॥ 542 15 यं यमर्थमाप्तव्यं हातव्यं वा...सुखदुःखसाधनभावो भावानाम् । 540-1 16 लौकिकपरीक्षकानां यस्मिन्नर्थे बद्धिसाम्यं स दष्टान्तः। 542 17 लौकिकपरीक्षकौ वादिप्रतिवादिनौ...सङ्गत्यभावात । 543 18 यथा चानुमानलक्षणे...रूपं तु तस्य द्विविधमपि तत्रैव वक्ष्यते । 543 19 (1) तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः ।...सामान्यलक्षणमुक्तं भवति । 544. (2) अन्ये तु व्याचक्षते...उक्तस्य च पुनर्वचने प्रयोजनाभावात् । 544-5 20 सर्वतन्त्राविरुद्धः...यथा चाक्षुषं प्रमाणमिति । 545 21 यथाऽस्माकमीश्वरेच्छा...वैशेषिकमते न सिद्ध इति । 546 22 यत्सिद्धावन्यप्रकरणसिद्धिः...तदधिकरणानामर्थान्तराणां सिद्धेः। 546-7; तस्योदाहरणम् . - इन्द्रियव्यतिरिक्तः ज्ञाता...इत्येवमादीनि । 547-8 23 अपरीक्षिताभ्युपगमात् तद्विशेषपरीक्षणमभ्युपगमसिद्धान्तः। 548; अपरीक्षिताभ्युपगम एव स्वमतिकौशल्येन...अहं साधयामीति । 549

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226