Book Title: Indian Logic Part 03
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 221
________________ 210 INDIAN LOGIC 64 ननु ज्ञानशब्ददीपास्त्रयः स्वपरप्रकाशा इत्याहुः ।...न स्वप्रकाशकत्वम्, अर्थप्रकाशकाले तदप्रकाशस्य दर्शितत्वात् । 399 65 यदप्यभिहितमुत्पद्यमानमेव ज्ञानम्...एतदरुणाम्बराणाम् । 400 66 यत् पुनरभ्यधायि ‘ज्ञानाकारपक्षे कल्पनाऽल्पीयसी'...यत्किञ्चिदेतत् । 401 67 यत् पुनरिदमभिहितमभ्युपगम्यापि बाह्यमर्थम्...वस्तुस्वभाव एव शरणमिति । 401-2 68 अर्थस्य च ज्ञानजनकत्वम्...नियमसिद्धेरलमाकारकल्पनया । 402 69 यदप्यवर्णि सहोपलम्भनियमादभेदो...अभेदे सहार्थानुपपत्तेः । 403 70 यदप्युक्तम् ‘असत्यपि बाह्येऽर्थे...न तावदख्यातिरिति प्रागेव प्रसाधितमेतत् । 404 71 असत्ख्यातिरपि नास्ति ...देशकालान्यथात्वं तु केवलं भाति वस्तुनः ।। 404-5 72 ननु तत्रासतोऽर्थस्य प्रतिभासे...तस्मान्नासत्ख्यातिः। 406-7 73 आत्मख्यातेस्तु निराकरणाय...न तु तदभेदेन 'नीलमहम्' इति । 407 . . 74 अथ कथ्यते ग्राहकात् सत्यं विच्छिन्नं ग्राह्य...न ज्ञानस्यायमाकारः। 407-8. 75 यत्तु अर्थाकारपक्षे चोदितमेकत्रार्थे...न सर्वेषां सर्वसारूप्येण ज्ञानम् । 408-9 76 यद्येवं वासनाभेद एव विविधप्रतिभोद्भवहेतुर्भवति...कस्तावताऽर्थनिह्नवस्यावसरः ? 410 77 अपि च वासना नाम विषयानुभवसमाहितः संस्कारः...न पुनरसदेव वैचित्र्यमिदमिदृशमा वहति । 411 78 किञ्च भिक्षुपक्षे क्षणिकत्वेन ज्ञानानां...यतः कथञ्चिद् वास्येत पूर्वेण ज्ञानमुत्तरम् ।। 411 79 न तावदयमवयवी घटादिरवकल्पते...कथं स तेभ्यो भिद्येत ? 414 80 अवयवग्रहणानुत्पत्तेश्च...न ततोऽतिरिक्तं पटावयविनम् । 414 81 वृत्त्यनुपपत्तेश्च ।...नास्य वृत्तिरवयवेष्वस्तीति । 415 , 82 करितुरगपदातिष्विव सेनेति...अणुसमुच्चयमात्रमेवावशिष्यते, नान्यत् । 415 83 परमाणवोऽपि षट्केन युगपद्योगात्...व्यवहारोऽभिनिवर्त्यत इति । 415 84 तेऽप्येवं वदन्तः...न किंचिद्वक्तुं शक्यते इत्युपवर्णितम् । 416 85 क्वचिद्वा पृतनावनादौ...तग्राहिणः प्रत्यक्षस्य निरपवादत्वात् । 416-7 86 यत्तु देशभेदेनाग्रहणात्...असावपि त्ववयवाश्रितः ।। 417 87 वृत्तिश्चावयवेष्वस्य व्यासज्यैवेति गम्यते। न प्रत्यवयवं तस्य समाप्तिर्व्यक्तिजातिवत् ।। 417 88 व्यासज्य वर्तमानोऽपि...किन्तु वर्तत एव स ।। 417 89 वृत्तिरेवंविधा...प्रत्यक्षदृष्ट एवार्थे दृष्टान्तान्वेषणेन किम् ॥ 418 90 परमाणवोऽपि कार्यानुमानपरिनिश्चितनित्यनिरवयवस्वरूपाः...पार्यते। 419

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226