Book Title: Indian Logic Part 03
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 219
________________ 208 INDIAN LOGIC 19 अत्राभिधीयते । कपटनाटक...प्रमाणवृत्तनिरूपणे तु तपस्विन एव भवन्तः। 366 20 तथा हि - भेदस्य प्रमाणबाधितत्वात्...भेदप्रतिष्ठानि प्रमाणानि । 366 21 मृत्पिण्डात् प्रभृति...नान्यथा । 366 22 भिक्षवश्वाचक्षते चाक्षुषं व्यावृत्तस्वलक्षणग्राहि...प्रकाशते इत्युक्तम् । 366-7 23 यदप्युक्तम् आहुर्विधातृ प्रत्यक्षं न निषेद्धृ'...नाभेदविषयं प्रत्यक्षम् । 367 24 शब्दानुमानयोस्तु...इति पूर्वमेव निरूपितम् । 368 25 यस्त्वागमः...तस्यार्थवादत्वान्न यथाश्रुत एवार्थो ग्रहीतव्यः । 368 26 तस्मात् सुखदुःखाद्यवस्थाभेदेऽपि नावस्थातुरात्मनो भेदः...अयमर्थवादो योजनीयः। 368 27 यत्पुनरविद्यादिभेदचोद्यमाशङ्क्याशक्य परिहृतं तत्राशङ्का साधीयसी, समाधानं तु न पेशलम् । 369 28 अनादिना प्रबन्धेन प्रवत्ताऽऽवरणक्षमा। ____ यत्नोच्छेद्याऽप्यविद्येयमसती कथ्यते कथम् ।। 369 29 अस्तित्वे क एनामुच्छिन्द्यादिति चेत्...भवत्येव । 369 30 न च तत्त्वाग्रहणमात्रमविद्या...सर्वथा नासत्यविद्या । 370 31 असत्त्वे च निषिद्धेऽस्यास्सत्त्वमेव बलाद्भवेत् । .. सदसद्वयतिरिक्तो हि राशिरत्यन्तदुर्लभः ।। 370; तत्त्वान्यत्वाभ्यामनिर्वचनीयेयमविद्येति कोऽर्थः ? 369 32 सत्त्वे च द्वितीयाया अविद्याया भावान्नाद्वैतम् । 370 33 यत्तु ब्रह्मणः सततप्रबुद्धत्वादविद्याक्षेत्रता नेति...अवच्छेदकाभावाच्च जीवविभाग____ कल्पनाऽपि निरवकाशैव । 370 34 यच्चेतरेतराश्रयत्वं परिहर्तुम्...सत्यत्वमेव स्यात् । 370 35 यत्पुनरविद्यैवाविद्योपाय...उपायत्वाभावात् । 371 36 रेखागकारादीनां तु वर्णरूपतया सत्त्वं यद्यपि नास्ति तथापि स्वरूपतो विद्यत एव । ...स्वरूपासत्त्वात् तस्याः। 371 37 सर्पादौ तु सर्पादिस्वरूपवत्...नासत एवोपायत्वम् । 371 38 एतेन प्रतिबिंबदृष्टान्तोऽपि प्रत्याख्यातः...इह तु तदभावादिति । 371 39 यदपि बद्धमुक्तव्यवस्थासिद्धये...अवच्छेदकस्य पादादेस्तत्र तात्त्विकत्वात् । 372 40 तदेवमत्र वस्तुसंक्षेपः...नाद्वैतमिति । 372 41 तथा हि सर्वप्रत्यय उपजायमानो नानुल्लिखितशब्द उपजायते...न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ।। 373-4

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226