Book Title: Indian Logic Part 03
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

Previous | Next

Page 218
________________ REFERENCES 207 21 आह - तत्त्वज्ञानमिदानीं चिन्त्यताम् । किंविषयं तदपवर्गाय कल्पते । कुतो वा तस्य ^निःश्रेयससाधनत्वमवगतमिति । 356 22 उच्यते । भिन्नास्तावदात्मान इति... तामेवास्य फलत्वेन प्रतिपद्यामहे । 357 23 सा चेयं साध्यमानापि ... स्वर्गवदपायिनी ॥ 357 1 24 सूक्ष्मदर्शिनस्त्वाहुः - इयमपि महती दुर्गतिः... तन्निष्ठत्वमेवावतिष्ठते । 359; तस्मात्.... आत्मैव परोपाधिजनितधर्मरहितोऽपवर्ग इत्युच्यते । 360 25 तदिदमित्थमात्मज्ञानमेव निःश्रेयससाधनम् । 360 References : Refutation of Illusionism pp. 134-148 1 ननु कथमद्वैतदर्शनं मिथ्या कथ्यते तत् ? प्रत्युत द्वैतदर्शनमविद्या मायाऽपि मिथ्याज्ञानमिति युक्तम् । 361 2 तथा हि प्रत्यक्षमेव तावन्निपुणं निरूपयतु... भेदस्त्वन्यापेक्षयेति नाक्षजविज्ञानविषयतामुपयाति । 361 3 तत्र यथा मृद्रूपतातः प्रवृत्तिः... मृत्तिकेत्येव सत्यमिति । 361 4 एवं तदपि ... तदेव सल्लक्षणं ब्रह्मेत्याहुः । 361 5 आगमश्च... य इह नानेव पश्यति' इति च । 361 6 वेदस्य च सिद्धेऽर्थे प्रामाण्यमुपवर्णितमेव भवद्भिः । 361 7 न च प्रत्यक्षविरुद्धत्वमभेदशंसिनो वक्तुं शक्यमागमस्य... विरुन्ध्यात् ? 361 8 ननु यद्येकमेव ब्रह्म... ततस्त्य एवायं विचित्रजगदवभासः । 362 9 केयमविद्या नाम ?... अग्रहणं च नाम कथं वस्तुधर्मैः विकल्प्यते ? 362 10 ननु तत्त्वाग्रहणरूपाऽपि कस्येयमविद्या ?... न ब्रह्मणः । 363 11 ननु के ते जीवात्मानः... अग्निस्वरूपा न भवन्ति । 363 12 तत् किं ब्रह्मण एवाविद्या ?... परब्रह्मणि लीयन्ते इति । 363 13 नन्वेवं सत्यप्यविद्यापरिकल्पित एष ब्रह्मजीवात्मविभागः। सा च जीवात्मनामविद्येत्युच्यते ... संसार इत्युच्यते । 363-4 14 नन्वनादेरविद्यायाः कथमुच्छेदः ?... विषं विषान्तरं शमयति स्वयं च शाम्यति । 364 15 ननु स्वरूपेणासत्यैवेयमविद्या कथं सत्कार्यं कुर्यात् ?... सत्यार्थप्रतीत्युपाया दृश्यन्ते । 364-5 16 स्वरूपेण सत्यास्ते इति चेत्... तच्चैषामसत्यमिति । 365 17 ननु ब्रह्मणो नित्यशुद्धत्वात् जीवानां च ततोऽनन्यत्वात्... जीवेषु तदवकाश इति । 365 18 ननु परमात्मनोऽनन्यत्वात्... नानन्त्यमात्मनाम् । 365-6

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226